Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ ३२उ ३३२३१२ म० ४. अर्धप्र० १॥ उत्तरार्चिकः॥ रति पवित्रं सोम रख्या । इन्द्रमिन्दो वृषाविंश ॥ श्रावच्यस्व महि प्सरो कृपेन्दो द्युम्नवत्तमः । श्री योनिन्धर्णसिस्सदः ॥ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । अपो वसिष्टसुक्रतुः ॥ महोतं त्वामहीरन्वापो अर्षन्ति सिन्धवः । यहोभिर्वासयिष्यसे । समुद्रो अप्सु मासृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥ अचिक्रदद्वृषाहरिर्महान्मित्रो न दर्शतः । सं सूर्येण दियुते ॥ गि रस्त इन्द्र ओजसा ममृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे । तन्त्वा मदाय लोककलमीमहे । तव प्रशस्तये महे ॥ गोषा इन्दो नृषा अस्यश्वसा १र२र३ २ ३१२३२३२ ३१ यद्रा २ ३ २ १ २ ३२३१ २३२ ३१र 31 २३ 3 १२. २३ १ २ ३२ ३१ २३ २३२ ३ २ ३१ २३२ ३ १ ३१र २र३ १२ वाजसा उत। आत्मा यज्ञस्य पूयः अस्मभ्यमिन्दविन्द्रियं मधोः पवस्त्र धारया। 31 २ ३ १२ 3 २३१२ १ २ ॥३॥ सना :। अथा २३ २३ २३ २ च 14 २३१२३२उ ३१२ . 3 १२ ३२ ३ २३ १ २ ३ १२१ १ २ १ २ १२३२३ २ ३ २३१.२ १ २ ३१२ २३२३ २३१२ ३१ २ २. ३१२. ३ १२ १२०१ २ ० १ २ पर्जन्यो दृष्टिमां इव ॥ ३ ॥ सना च सोम जेपि च पवमान महिश्रवः । अथा नोवस्यसस्कृधि ॥ सना ज्योतिःसना स्वाऽऽविश्वा च सोम सौभगा। अथा नो वस्यसस्कृधि ॥ सना दतमुनक्रतुमप सोम मृधो जहि । अथा नो वस्यसस्कृधि॥ पवीतारः पुनीत न सोममिन्द्राय पातवे । अथा नो वस्यसस्कृधि ।। त्वं सूर्ये न आभज तव क्रत्वा तवोतिभिः। अथा नोवस्यसस्कृधि ॥ तव क्रत वा तवोतिभिज्यों पश्येम सूर्यम् । अथानो वस्यसस्कृधि ॥ अभ्यर्ष स्वायुध सोम द्विवहस रयिम् । अथा नो वस्यसंस्कृधिः॥ अभ्याऽ३ऽर्षानपच्युतो वाजिन्त्समत्सु सासहिः। अथा नो वस्यसस्कृधि ॥ त्वां यज्ञैरवीधन पवमान विधर्मणि । अथा नो वस्यसस्कृधि॥ रयिं नश्चित्रमश्विनमिन्दो विश्वायुमाभर । अथा नो वस्यसस्कृधि ॥४॥ तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति । उस्रा वेदवसूनाम्मतस्य देव्यवसः। तरत्स मन्दी धावती॥ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दीधावति ॥ ययात्रिंशतं तना सहस्राणि च दोहे । तरत्स मन्दी धावति ॥ ५ ॥ र , र ३ र २२३ २.. 3.2 3 3 १ २ . १र एते सोमा अमृतत गृणानाःशवसे महे । मदिन्तमस्य धारया। अभि गव्यानि वीतये नम्णा पुनानो अर्षसि । सनद्वाजः परिस्रव ॥ उत नौ गोमतीरिषो विश्वा अर्ष परिशुभः । गृणानो जमदग्निना ॥ ६ ॥ इमं स्तोममर्हते जात वेदसे स्थमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्यस सद्यग्ने सख्य मारिषामा वर्य ३ २ २ ३२३ २३१.२.३ २३१२ १ २ ३ १२ २३ २ १२ उर र २३ २३१ 3 १२३१२३ १२० २३२३१ ३१२३२ ३ २ ३१२, २३ २७ 3१ २३१२ ૩ ૨ ૩ ૧ ૨ ૩ ૨ ૩ . २३ १ ३ २१ २.. ना अ SING सनद्ध For Private And Personal

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124