Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ३. अर्धप्र० २॥
उत्तरार्चिकः॥
६६
3२३ र .
२३१ २
३ १ २ ३ २३२१ २
चानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य म.
सरो मर्दा ॥ अभि व्रतानि पवते पुनानो देवो देवात्स्वेन रसेन पृच्चन्। इन्दुईर्माण्यतुथावसानो दशक्षिपो अव्यत सानो अव्ये ॥ २० ॥ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्धस्य ते पनीयसी समिदीदयति यवीर्ष स्तोत्भ्य आ
3१२ २३ २.३१२
२ ३१२३१र २२ ३२ ३१
3 २ ३२ 3१ २
भर ।। आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट तुभ्यं ह्य त इषं स्तोतृभ्य आभर ।। आभे सुश्चन्द्र विश्पते दर्वीश्रीणीष
१२३ १ २
३१२ १२
१२
१र
आसान । उतो न उत्युपूर्णउक्थेषु शवस्पत इषं स्तोत्भ्य आभर ॥२१॥ इन्द्राय साम गायत विप्राय बृहते बृहत् । ब्रह्मकृते विपश्चिते पनस्यवे ॥ त्वमिन्द्राभिभूरसि त्वं मुर्य्यपरोचयः । विश्वकर्मा विश्वदेवो महाँ असि ॥ विभ्राजज्ज्योतिषी स्वाऽऽरगच्छो रोचनन्दिवः । देवास्त इन्द्र सख्याय येमिरे ॥ २२ ॥ असावि सोम इन्द्र ते शविष्ठ धृष्णवागहि । आ त्वा पृणक्तिन्द्रियं रजः सूर्यो न रश्मिभिः। आतिष्ठ त्रत्रयं युक्ता ते ब्रह्मणा हरी । अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ।। उन्द्रमिद्धरी वहतोप्रतिधृष्टशवसम्। ऋषीणां सुष्टुतीरुपयज्ञं च मानुषाणाम् ॥ २३ ॥
२
.
3 १२.
२३२३.
१२
इति द्वितीयोऽर्धः प्रपाठकः तृतीयश्च
प्रपाठकः समाप्तः
For Private And Personal

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124