Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र० ३. अर्धप्र० २॥ उत्तरार्चिकः ॥ २ २३ २ २३ २३ १ २. १र २र २ ३१.२.३३ २ . 3१ २ ३.१२ 3१र २र ३१ २ ३१ २. २२५२३१ २ १ २ २३ १ २ ३ १र 3 १ २ ३२३ १२ २ ३१ २ यात सदः ॥ सा अपन १२ ३२ ३ २ ३ २ १ १३ १ २ ३ १ २३ १२ , 3 १२ १ २ ३ १ २ 3 २३१ २3 र ३१ २ १ २ २३१ २. ३.१र 3१२ ३ १२ अजरस्य घनतः १र २र३१२ 3 १२ य प्रसाधन ३१ २ ३ २ . ३१२ ३ २ ३२उ ३१ २ ३ १र२र३१ २ २३१.२ २ सुवीर्यम् ॥ ४ ॥ यवं यवं नो अन्धसा पुष्टम्पुष्टं परिस्रव । विश्वा च सोम सौभगा ॥ इन्दा यथा तव स्तवो यथा ते जातमन्धसः । नि बर्हिषि प्रिये सदः ॥ उत नो गोविदश्ववित्पवस्व सोमान्धसा । मतमेभिरहभिः । यो जिनाति न जीयते हन्ति शत्रमभीत्य । स पवस्व सहस्रजित ॥ ५ ॥ यास्त धारा मधुश्च्यु. तोऽमुग्रमिन्द ऊतये । ताभिः पवित्रमासदः ॥ सो अर्षेन्द्राय पीतये तिरो वाराएयव्यया । सीदन्नृतस्य योनिमा ॥ त्वं सोम परिस्रव स्वादिष्ठा अङ्गिरोभ्यः । ३.२ ३१र २२ २३ १ २ उक २२ २३ र २ १ २ वरिवोविद् घृतं पयः ॥ ६॥ तव श्रिय द्युतोऽग्नेश्चिकित्र उषसामिवेतयः । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥ वातोपजूत इषितो वाँ अनु तृषु यदना वेविषद्वितिष्ठसे। या ते यतन्ते रथ्योऽ३ऽयथा पृथक् शख़्स्यग्ने अजरस्य धत्ततः ॥ मेघाकारं विदथस्य प्रसाधनमग्नि होतारं परिभूतरं मतिम् । त्वामर्भस्यहविषः समानमित्त्वां महो वृणते नान्यन्त्वत् ॥७॥ पुरूरुणा चिध्यस्त्यवो नूनं वां वरुण । मित्र वंसि वां मुमतिम् ॥ तावां सम्यगबुहाणेषमश्याम धामच । वयं वां मित्रा स्याम ॥ पातं नो मित्रा पायुभिरुत त्रायेा सुत्रात्रा । साधाम दस्यूं तनूभिः ।। ॥ उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमूसुतम् ॥ अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । २३ १२ ३ १२ १२३ १२.३१र २५ इन्द्र यदस्युहाभवः ॥ वाचमष्टापदीमहं नवस्रक्तिमृता वृधम् । इन्द्रात्परितन्वं ममे ॥६॥ इन्द्राग्नी युवामिमेऽ३भि स्तोमा अनूषत । पिबतं शम्भुवा सुतम् ॥यावां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरागतम् ॥ ताभिरागच्छतं नरोपेदं सवनं सुतम् । इन्द्राग्नी सोमपीतये ॥ १० ॥ अर्षा सोम द्युमत्त दन्योनौ वनेष्वा । अप्सा इन्द्राय वायवे वरुणाय मद्भयः। सोमा अर्षन्तु विष्णवे ॥ इषं तोकाय नो दधदस्मभ्यं सोमविश्वतः । आपवस्व सहस्रिणम् ॥ ११॥ सोम उष्वाणः सोतुभिरधिष्णुभिरवीनाम् । अश्वयेव हरिता याति धारयामन्द्रया याति धारया॥अनूपे गोमान् गोभिरताःसोमो १ ३१२39 ३२३२३, ३२3 २३१२ 3 १२ २ ३ १ २ उक २र २३ २ ३२ 3 १ २ ३ १ २ ३१ २ ३१२ १ २ ३ २ ३ १२ २ ३ १ २ ३२३१र श २ ३ १२ ३१२ २३२ ३ २३ २ ३ १र २र३२३ १२ वत् । सीदन्योनौ वनवा मनारा सोमविश्वतः । १ २ प्रापवस्व | साम उष्वाणःस १ २ ३ : |सर ३१ २ ३ १२ 3 २उ १ २ १२ For Private And Personal

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124