Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 39 २ र र जनिता २३ २ ३ १ २ ३२ ३१२३१ र ३१ २३१ २ ३ १ २ ३२ ३१२३.१२ १२. 3२ ३२ 3२३ २३१२ ३२ र २३ १२३ १२ 3 अन्तः पश्यन्तजनमावरार २ ३ २३१२ 3.१र २ ३१ वृष३२३ १ २ ३२ र भ० ३. अर्धप्र० २॥ उत्तरार्चिकः । कनिक्रदत् ।। धीभिजन्ति वाजिनं बने क्रीडन्तमत्यविम्। अभि त्रिपृष्ठं मतयः समस्वरन् । असर्जि कलशां अभि भीद्वान्स्सप्तिन वाजयुः । पुनानी वाचजनयन्त्रसिप्यदत् ॥ १८॥ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः। जनिताग्नेजेनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः॥ब्रह्मा देवानां पदवीः कवीनामृषिविप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन ॥ प्रावीविपदाच ऊर्मि न सिन्धुनिरस्तोमान्पवमानो मनीषाः । अन्तः पश्यन्जनेमावराण्यातिष्ठति दृपभो गोषु जानन् ।॥ १६ ॥ अग्नि वो टपन्तमध्वराणां पुरूतमम् । अच्छा नप्ते सहस्वते ॥ अयं यथा न आभुवत्त्वष्टा रूपेवतक्ष्या । अस्य क्रत्वा यशस्वतः ।। अयं विश्वा अभिश्रियोऽग्निर्देवेषु पत्यते । श्रा वाजैरुप नो गमत् ।। २० । इममिन्द्र सुतं पिब ज्येष्टममत्य मदम् । शुक्रस्य त्वाभ्यक्षरं धारा ऋतस्य सादने ॥ नकिपद्रवीतरी हरी यदिन्द्र यच्छसे । नकिपानु मज्मना नकिः स्वश्व पानशे ।। इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । मुताअमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥ २१ ॥ इन्द्र जुषस्व प्रवहायाहि शूर हरिह । पिबा सुतस्य मतिर्ने मोश्चकानश्चारुमंदाय । इन्द्र जठरं नव्यं न पृणस्त्र मधोर्दिवा न । अस्य सुतस्य स्वाऽ३ऽ!प त्वा मदाः सुवाचो अस्थुः ॥ इन्द्रस्तुरापारिमत्रो न जघान वृत्रं यतिन । बिभेद बलं भृगुने ससाहे शत्रून्मदे सोमस्य॥२२॥ 3१२ १२३ २३१२३१२ ३१ २ उक २र३.१ २ ३२ 3 १२ २३२३३२३ २3 १२ 333 २३१२ 3१२ १ २ ४ २ १ २ र ३२७ २१२ १२३२३ २ ३ २३२३ १ २ ३२.3 3 १ २ ३२उ ३.२ ३.२ ३२3 3१२ ३२ ३ २.3 १२ इति प्रथमोऽर्धः प्रपाठकः ऋषिः--१ अय ऋषिगणः । २ काश्यपः । ३, ४, १३ असितः काश्यपो देवलो वा । ५ अवत्सारः । ६, १६ जमदग्निः । ७ अरुणोवैतहव्यः । ८ उरुचक्रिरात्रेयः । ६ कुरुमुतिः कारवः । १० भरद्वाजो वार्हस्पत्यः । ११ भृगुर्वा. रुणिर्जमदग्निर्वा । १२ सप्तर्षयः । १४, १५, २३ गोतमोराहूगणः । १७ ऊर्थसमा कृतयशाश्च क्रमेण । १८ त्रितः। १६ रेभसूनकाश्यपौ । २० मन्युर्वासिष्ठः । २१ वसुश्रुतात्रेयः । २२ नृमेधः ॥ देवता-१-६, ५१-१३, १६-२० पंचमानः सोमः । ७, २१ अग्निः । ८ मित्रावरुषो। ६, १४, १५, २२, २३ For Private And Personal

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124