________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६६
सामवेदसंहिता ॥
प्र० ३ अर्धप्र० २ ॥
इन्द्रः | १० इन्द्राग्निः ॥ छन्दः -- १, ७ जगती । २–६, ८- -११, १३, १६ गायत्री । १२ बृहती | १४, १५, २१ पङ्किः । १७ ककुप् सतोबृहती च क्रमेण । १८, २२ उष्णिक् । १६, २३ अनुष्टुप् । २० त्रिष्टुप् । स्वर :- १, ७ निषादः । २-६, ८-- -११, १३, १६ षड्जः । १२ मध्यमः | १४, १५, २१ पञ्चमः । १७ ऋषभः मध्यमश्चक्रमेण । १८,२२ ऋषभः । १६,२३ गान्धारः । २० धैवतः।।
39 2
3 7 २ 3 3 2 3 9 २ ३ १२३१ २
गोवत्स्व सुविद्धिरण्यविद्रेतोधा इश्दा भुवनेष्वपितः । त्वं
39 3
वीरो ि
३ २उ
3 २ 3 १ २ ३१र २र
ર્ ३१ २
३ २३
सोम विश्ववित्तं त्वा नर उप गिरेम आसते ।। त्वं नृचक्षा असि सोम विश्वतः
१२
3
१ र
२र
9 २
3 १२३ १२
39 २ 3 १
पवमान वृषभ तो विधावसि । स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु
२२
393
२ ३१र २३ 3
२
39
२
जीवसे || ईशान इम भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते
१२
३ १२ ३ २उ ३ १२ ३१
३१२
क्षरन्तु मधुमद्धृतम् पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः || १ || पवमानस्य विश्व
3
3 9
३ १२
3
वित्ते सर्गा क्षत | सूर्यस्येव न रश्मयः । केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि । समुद्रः सोम पिन्वसे || जज्ञानो वाचमिष्यसि पवमान विधर्मरिण ||
3 9
3 9
3
२र
३ १२ 3 १२
१ २ ३ १२
१र २र
३ १२
3 9 २
२
क्रन्दन्देवो न सूर्यः ॥ २ ॥ प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना
3
3 9 २
3 १र २२
३२ ३२ ३१ २३ २ 3 १२ २र
अप्सु वृञ्जते ॥ अभि गावो अधन्विषुरापो न भवता यतीः । पुनाना इन्द्रमाशत |
१ २
3 १ र २२ ३ १ २
१ २ ३ १२
२र
२ 3 १२ २३
पवमान धन्वसि सोमेन्द्राय मादनः । नृभिर्यतो विनीयसे || इन्दो यदद्रिभिः
३२ ३ १२ 3 9 3
२३१ २ 3
9
3
२
392 3 १२
सुतः पवित्रं परिदीयसे । अरमिन्द्रस्य धाम्ने । त्वं सोम नृमादनः पवस्व चर्ष
3 9 २
2 3 9 २३१ २
१२
३१ २ 3 १२ 3 १२
१ २
धृतिः । सस्निर्यो अनुमाद्यः । पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः । शुचिः पावको अद्भुतः ॥ शुचिः पावक उच्यते सोमः सुतः समधुमान् । देवावीरघशं
२र
१ २
3 9 २
3 १ २ ३ १२
२
3
१२
3 २
२ ३ २३१२३२ 3 १२
सहा || ३ || प्र कविर्देववीतयेऽव्या वारेभिरव्यत । साङ्घान्विश्वा अभिस्पृधः ॥
For Private And Personal
२२
३२
१. र
3 9 2
3 २उ 3 १२३१ २
१ २
२ 3
स हि ष्मा रिभ्य वाजं गोमन्तमिन्वति । पवमानः सहस्रिणम् || परि
१२
3
3 R
१ २
3 १ २
3क २२ ३ ११र
विश्वानि चेतसा मृज्य से पवसे मती । स नः सोम श्रवोविदः || अभ्यर्ष बृह
३२ 3 R
१२ 3 R 3
१ २
३१२
9 २र ३ १र
२र
द्यौ मघवद्भयो ध्रुवं रयिम् । इर्ष स्तोतृभ्य आभर || त्वं राजैव सुव्रतो गिरः
२
3
१ २
१र
सोमा विवेशिथ । पुनानो व अद्भुत । स वह्निरप्स दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥ क्रीळुर्मखो न महयुः पवित्रं सोम गच्छसि । दधस्तोत्रे
२२३२