Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६६ सामवेदसंहिता ॥ प्र० ३ अर्धप्र० २ ॥ इन्द्रः | १० इन्द्राग्निः ॥ छन्दः -- १, ७ जगती । २–६, ८- -११, १३, १६ गायत्री । १२ बृहती | १४, १५, २१ पङ्किः । १७ ककुप् सतोबृहती च क्रमेण । १८, २२ उष्णिक् । १६, २३ अनुष्टुप् । २० त्रिष्टुप् । स्वर :- १, ७ निषादः । २-६, ८-- -११, १३, १६ षड्जः । १२ मध्यमः | १४, १५, २१ पञ्चमः । १७ ऋषभः मध्यमश्चक्रमेण । १८,२२ ऋषभः । १६,२३ गान्धारः । २० धैवतः।। 39 2 3 7 २ 3 3 2 3 9 २ ३ १२३१ २ गोवत्स्व सुविद्धिरण्यविद्रेतोधा इश्दा भुवनेष्वपितः । त्वं 39 3 वीरो ि ३ २उ 3 २ 3 १ २ ३१र २र ર્ ३१ २ ३ २३ सोम विश्ववित्तं त्वा नर उप गिरेम आसते ।। त्वं नृचक्षा असि सोम विश्वतः १२ 3 १ र २र 9 २ 3 १२३ १२ 39 २ 3 १ पवमान वृषभ तो विधावसि । स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु २२ 393 २ ३१र २३ 3 २ 39 २ जीवसे || ईशान इम भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते १२ ३ १२ ३ २उ ३ १२ ३१ ३१२ क्षरन्तु मधुमद्धृतम् पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः || १ || पवमानस्य विश्व 3 3 9 ३ १२ 3 वित्ते सर्गा क्षत | सूर्यस्येव न रश्मयः । केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि । समुद्रः सोम पिन्वसे || जज्ञानो वाचमिष्यसि पवमान विधर्मरिण || 3 9 3 9 3 २र ३ १२ 3 १२ १ २ ३ १२ १र २र ३ १२ 3 9 २ २ क्रन्दन्देवो न सूर्यः ॥ २ ॥ प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना 3 3 9 २ 3 १र २२ ३२ ३२ ३१ २३ २ 3 १२ २र अप्सु वृञ्जते ॥ अभि गावो अधन्विषुरापो न भवता यतीः । पुनाना इन्द्रमाशत | १ २ 3 १ र २२ ३ १ २ १ २ ३ १२ २र २ 3 १२ २३ पवमान धन्वसि सोमेन्द्राय मादनः । नृभिर्यतो विनीयसे || इन्दो यदद्रिभिः ३२ ३ १२ 3 9 3 २३१ २ 3 9 3 २ 392 3 १२ सुतः पवित्रं परिदीयसे । अरमिन्द्रस्य धाम्ने । त्वं सोम नृमादनः पवस्व चर्ष 3 9 २ 2 3 9 २३१ २ १२ ३१ २ 3 १२ 3 १२ १ २ धृतिः । सस्निर्यो अनुमाद्यः । पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः । शुचिः पावको अद्भुतः ॥ शुचिः पावक उच्यते सोमः सुतः समधुमान् । देवावीरघशं २र १ २ 3 9 २ 3 १ २ ३ १२ २ 3 १२ 3 २ २ ३ २३१२३२ 3 १२ सहा || ३ || प्र कविर्देववीतयेऽव्या वारेभिरव्यत । साङ्घान्विश्वा अभिस्पृधः ॥ For Private And Personal २२ ३२ १. र 3 9 2 3 २उ 3 १२३१ २ १ २ २ 3 स हि ष्मा रिभ्य वाजं गोमन्तमिन्वति । पवमानः सहस्रिणम् || परि १२ 3 3 R १ २ 3 १ २ 3क २२ ३ ११र विश्वानि चेतसा मृज्य से पवसे मती । स नः सोम श्रवोविदः || अभ्यर्ष बृह ३२ 3 R १२ 3 R 3 १ २ ३१२ 9 २र ३ १र २र द्यौ मघवद्भयो ध्रुवं रयिम् । इर्ष स्तोतृभ्य आभर || त्वं राजैव सुव्रतो गिरः २ 3 १ २ १र सोमा विवेशिथ । पुनानो व अद्भुत । स वह्निरप्स दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥ क्रीळुर्मखो न महयुः पवित्रं सोम गच्छसि । दधस्तोत्रे २२३२

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124