________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८
सामवेदसंहिता ॥
म० ३. अर्धप्र० २ ॥
9
उ २उ
39 R
3 97 २र
दुग्धाभिरक्षाः । समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते || १२ || यत्सोम
Acharya Shri Kailashsagarsuri Gyanmandir
३२ ३ २२ ३ १र २२ ३ १२ 3 र
3 १र
२र
१२.
७१र
२
चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तं नः पुनान आभर || वृषा पुनान आयूंषि
३ २ ३ १ २ ३ १२
२ 3. २उ
3 9 2
३ १र
२र
3 मे २
स्तनयन airfi | हरिः सन्योनिमासदः ॥ युवं हिस्थः स्वः पती इन्द्रश्च
3
2
१२
3 १२
२ ३ १ २
सोम गोपती । ईशाना पिष्यतं धियः || १३ || इन्द्रो मदाय वावृधे
३ १२ ३१र
शवसे वृत्रहा
२२
२
3.2 ३ २३ र र
३ १.र २२ ३ १ २
२ 3 7 २ उ
नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु मनोविषत् ।। असि हि वीर
3 9
3.
7 2 3 १ २ ३१र २२
3 १र २र
सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिह्नधो यजमानाय शिन्तसि सुन्वते भूरि
१२
३२
3 9 3 3 9
372
3 १२३ २३२ ३२उ ३
ते वसु ॥ यदुदरत आजयो धृष्णवे धीयते धनम् । युवामदच्युता हरीकं हनः
9
3 9
२३१ २
3 R 3 १ २३१२ 9 २
haar arseni इन्द्रवसौ दधः || १४ || स्वादोरित्था विषूत्रतोः मधोः पिबन्ति
कर 9 २र 3 9 2 32 3 92 3 २३ २ ३१२ 3 9 २
१ २
गौर्यः । या इन्द्रेण सयावरीवृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ।। ता अस्य पृश
3 २ 3. १ २
39 2 3 १२ २२ ३२३ १२
3 १ २ ३ २ 3 १२
नायुः सोमं श्रीरणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु
3 9 २
9 2 3 9 2 3 7 2 33 3 १२
32 9
39 ?
स्वराज्यम् ॥ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । व्रतान्यस्य सञ्चिरे पुरूणि
32 2 ३२ ३१.२ 39. Z
पूर्वचित्तये बस्वीरनु स्वराज्यम् ॥ १५॥
३ २ ३१२ २२ ३ १र २२
3 2
3 ड
असाव्यं शर्मदा याप्सु दक्षो गिरिष्ठाः । श्येनो न
३ १ २
3 १र २२ ३ १ २ ३ २ ३ १२ २र 32
9 3 3 3 3 १२
योनिमासदत् । शुभ्रमन्धा देववातमप्सु धौतं नृभिः सुतम् । स्वदन्ति गावः पयोभिः ॥
39 2
२ ३२ ३१३ २८ ३१२
२ ३ १२ ३ १२
3 2 3 2 3 333 9
आदीमश्वन हेतारमशूशुभन्नमृताय । मधो रसं सधमादे || १६ || अभिद्युम्नं बृहद्यश
२
3 १. २.
32
39 2
१ २
3
read fear देवदेवम् । विकोश मध्यमं युव || आवच्यस्व सुदत्त चम्बोः
3 3 3 २ज
3
3 १ २
३२ 39 २
३ २३ २
3
१२ ३ १२
सुतो विशां वहिन विश्पतिः । दृष्टिं दिवः पवस्त्र रीतिमपो जिन्वन् गविष्टये धियः || १७ || प्राणां शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । विश्वा परि मिया भुवदध
3 १र
२
3
॥
। द्विता ।। उप त्रितस्य पाष्योऽश्ऽरभक्त यद्गुहापदम् । यज्ञस्य सप्तधामभिरध प्रियम् ।।
3 २
१२ 39 २
१२ ३ १२ २२ ३२ ३१ २ ३१र २२ ३ १ २ ३२
3 २ ३ २ 3 १२ ३र २३ 3 2
9 २
3 9 2 3 २ 3१२
त्रीणि त्रितस्य धारया पृष्ठेष्वैरयद्रयिम् । मिमीते अस्य योजना वि सुक्रतुः ||१८||
१२
३ १२
323 ५ २ उ २
9 २
3 १ २ ३ २ 3 9 2
पवस्व वाजसातये पवित्रे धारया सुतः । इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥
9 २
३२ १२ ३ १ २ ३१२
३ २ 3 २उ
323
२ 3 १ २
त्वां रिहन्ति धीतयो हरिम्पवित्रे अद्रुहः । वत्सं जातं न मातरः पवमान विध
२र
3 १.२
१र
२२
३ १२
१.२ 392
मणि ॥ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । प्रति द्रापिममुञ्चथाः पव
3 2
9 २ ३ १ २ 3 १ २ ३ २ 3 २ ३ २३२ ३ १ २
मान महित्वना || १६ || इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय |
२ ३ 92 39 २
For Private And Personal
२ ३ २ 3 १२३ १२ २२ उ २ उ २ ३ १२ 3 3 २
हन्ति रक्षो वाधते पर्यरातिं वरिवस्कृएवन्तृजनस्य राजा ॥ अध धारया मध्वा पृ