Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६८ सामवेदसंहिता ॥ म० ३. अर्धप्र० २ ॥ 9 उ २उ 39 R 3 97 २र दुग्धाभिरक्षाः । समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते || १२ || यत्सोम Acharya Shri Kailashsagarsuri Gyanmandir ३२ ३ २२ ३ १र २२ ३ १२ 3 र 3 १र २र १२. ७१र २‍ चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तं नः पुनान आभर || वृषा पुनान आयूंषि ३ २ ३ १ २ ३ १२ २ 3. २उ 3 9 2 ३ १र २र 3 मे २ स्तनयन airfi | हरिः सन्योनिमासदः ॥ युवं हिस्थः स्वः पती इन्द्रश्च 3 2 १२ 3 १२ २ ३ १ २ सोम गोपती । ईशाना पिष्यतं धियः || १३ || इन्द्रो मदाय वावृधे ३ १२ ३१र शवसे वृत्रहा २२ २ 3.2 ३ २३ र र ३ १.र २२ ३ १ २ २ 3 7 २ उ नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु मनोविषत् ।। असि हि वीर 3 9 3. 7 2 3 १ २ ३१र २२ 3 १र २र सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिह्नधो यजमानाय शिन्तसि सुन्वते भूरि १२ ३२ 3 9 3 3 9 372 3 १२३ २३२ ३२उ ३ ते वसु ॥ यदुदरत आजयो धृष्णवे धीयते धनम् । युवामदच्युता हरीकं हनः 9 3 9 २३१ २ 3 R 3 १ २३१२ 9 २ haar arseni इन्द्रवसौ दधः || १४ || स्वादोरित्था विषूत्रतोः मधोः पिबन्ति कर 9 २र 3 9 2 32 3 92 3 २३ २ ३१२ 3 9 २ १ २ गौर्यः । या इन्द्रेण सयावरीवृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ।। ता अस्य पृश 3 २ 3. १ २ 39 2 3 १२ २२ ३२३ १२ 3 १ २ ३ २ 3 १२ नायुः सोमं श्रीरणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु 3 9 २ 9 2 3 9 2 3 7 2 33 3 १२ 32 9 39 ? स्वराज्यम् ॥ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । व्रतान्यस्य सञ्चिरे पुरूणि 32 2 ३२ ३१.२ 39. Z पूर्वचित्तये बस्वीरनु स्वराज्यम् ॥ १५॥ ३ २ ३१२ २२ ३ १र २२ 3 2 3 ड असाव्यं शर्मदा याप्सु दक्षो गिरिष्ठाः । श्येनो न ३ १ २ 3 १र २२ ३ १ २ ३ २ ३ १२ २र 32 9 3 3 3 3 १२ योनिमासदत् । शुभ्रमन्धा देववातमप्सु धौतं नृभिः सुतम् । स्वदन्ति गावः पयोभिः ॥ 39 2 २ ३२ ३१३ २८ ३१२ २ ३ १२ ३ १२ 3 2 3 2 3 333 9 आदीमश्वन हेतारमशूशुभन्नमृताय । मधो रसं सधमादे || १६ || अभिद्युम्नं बृहद्यश २ 3 १. २. 32 39 2 १ २ 3 read fear देवदेवम् । विकोश मध्यमं युव || आवच्यस्व सुदत्त चम्बोः 3 3 3 २ज 3 3 १ २ ३२ 39 २ ३ २३ २ 3 १२ ३ १२ सुतो विशां वहिन विश्पतिः । दृष्टिं दिवः पवस्त्र रीतिमपो जिन्वन् गविष्टये धियः || १७ || प्राणां शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । विश्वा परि मिया भुवदध 3 १र २ 3 ॥ । द्विता ।। उप त्रितस्य पाष्योऽश्ऽरभक्त यद्गुहापदम् । यज्ञस्य सप्तधामभिरध प्रियम् ।। 3 २ १२ 39 २ १२ ३ १२ २२ ३२ ३१ २ ३१र २२ ३ १ २ ३२ 3 २ ३ २ 3 १२ ३र २३ 3 2 9 २ 3 9 2 3 २ 3१२ त्रीणि त्रितस्य धारया पृष्ठेष्वैरयद्रयिम् । मिमीते अस्य योजना वि सुक्रतुः ||१८|| १२ ३ १२ 323 ५ २ उ २ 9 २ 3 १ २ ३ २ 3 9 2 पवस्व वाजसातये पवित्रे धारया सुतः । इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥ 9 २ ३२ १२ ३ १ २ ३१२ ३ २ 3 २उ 323 २ 3 १ २ त्वां रिहन्ति धीतयो हरिम्पवित्रे अद्रुहः । वत्सं जातं न मातरः पवमान विध २र 3 १.२ १र २२ ३ १२ १.२ 392 मणि ॥ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । प्रति द्रापिममुञ्चथाः पव 3 2 9 २ ३ १ २ 3 १ २ ३ २ 3 २ ३ २३२ ३ १ २ मान महित्वना || १६ || इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय | २ ३ 92 39 २ For Private And Personal २ ३ २ 3 १२३ १२ २२ उ २ उ २ ३ १२ 3 3 २ हन्ति रक्षो वाधते पर्यरातिं वरिवस्कृएवन्तृजनस्य राजा ॥ अध धारया मध्वा पृ

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124