Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ चतुर्थः प्रपाठकः ऋषिः-१ आकृष्टामाषाः सिकतानिवावरी च । २, ११ कश्यपः । १२ सप्तर्षयः । १३ अमहीयुः । १४ शुनःशेप आजीगर्तिः। ३ मेधातिथिः । ४ हिरण्यस्तृपः। ५ अवत्सारः । ६ जमदग्निः । ७ कुत्स आंगिरसः । ८ वसिष्ठः । 8 त्रिशोकः काण्वः । १० श्यावाश्वः । १६ मांधाता यौवनश्वः। १५ मधुच्छन्दा वैश्वामित्रः । १७ असितःकाश्यपो देवलो वा । १८ ऋणचयः शक्तिः । १९ पर्वतनारदौ । २० मनुः सांवरणः । २१ कुत्सः। २२ वधुः सु. वधुः श्रुतवधुर्विप्रवधुश्च गौपायना लौपायना वा । २३ भुवन प्राप्त्यः साधनो वा भौवनः ॥ देवता-१-६, ११–१३, १७-२१ पावमानः सोमः। ७, २२ अग्निः।१० इन्द्राग्नी।६,१४,१६इन्द्रः।१५ सोमः। ८ आदित्यः। २३ विश्वे देवाः।। छन्दः-१,७ जगती २-६,८-११,१३,१४,१७ गायत्री । १२,१५ १८ बृहती । १६ महापङ्क्तिः । १८ गायत्री सतोबृहती च । १६ उष्णिक् । २० अनुष्टुप् । २१, २३, त्रिष्टुप् । २२ भुरिग्बृहती ॥ स्वरः-१, ७ निषादः । २-६, ८-११ १३, १४, १७ षड्जः । १२, १५, २२ मध्यमः । १६ पञ्चमः। १८ षड्जः मध्यमश्च । १६ ऋषभः । २० गान्धारः । २१, २३ धैवतः ॥ १ २ ३ १ २ ३ १२३ २ ३ २ ३ १ २ ३ २ १२ १२३ १२ ३ १२ 30 २र ३१ २. 33 २३ र २र३.१ २ ३ १२ उक २२.३१२ ३२ ३१ २. ३२ १२.३२३१२ १ २ ३ १ २ ३ १ २ २३ १ २ ३ १ ३१२३१ २ ३१र ज्योतिर्यज्ञस्य पवते मधुप्रियम् पिता देवानां जनिता विभूवसुः । दधाति रत्नं स्व धयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः॥ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विवक्षणः । हरिमित्रस्य सदनेषु सीदति मर्मजानोऽविभिः सिन्धुभिषा ॥ अग्रे सिन्धूनां पवमानो अर्षस्यग्रे वाचो अग्रियो गोषु गच्छसि । अंग्रे वाजस्य भजसे महदनं स्वायुधः सोभिः सोम सूयसे ॥१॥ असूक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः ॥ दाशुषे वसु सोमा दिव्यानि पार्थिवा । पबन्तामान्तरिक्ष्या ॥२॥ पवस्व देववीशुम्भमाना ऋतायुभिम॒ज्यमाना गभस्त्योः । पवन्ते वारे अव्यये ॥ ते विश्वा 3२३१ २ वाजा १२ ३ १ २ ३ १२ र २र 3 १ २ शम्भमाना ३ १ २ ३ १ २ ३ १२ माना ग For Private And Personal

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124