Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ प्र. ४. अर्धप्र० १॥ २२ २३ २ ३ १२ ३२ २३ २३२ १२३ र २र३ र तव ॥ भरामध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम । जीवातवे प्रतरां साधया धियोऽग्ने सख्ये मारिषामा वर्य तव ॥ शकेम त्वा समिधं साधया धियस्त्वं देवा हविरदन्त्याइतम् । त्वमादित्या आवह तान्ह्युऽऽश्मस्यग्ने सख्ये मारिपामा वयन्तः ।। ७ । प्रतियां सूर उदिते मित्रं गृणीषे वरुणम् । अर्थमणं रिशादसम् ॥ राया हिरण्यया मतिरियमढकाय शबसे । इयं विभा मेधसातये ।। ते स्याम देव वरुण तेमित्रमूरिभिः सह । इर्ष स्वश्चधीमहि ।। ८ ॥ भिन्धि वि. श्वाअपद्विषः परिबाधो नही मृधः। वसु स्पार्ह तदाभर ॥ यस्य त विश्वमानुषग्भ 3 २३२३ २३१ २ ३१ र १२ ३ १ २र१२३१ २ ३र प्रदेशस्य वेदी से पारित भए । सचिव विधी वावनि का २३१ २ ३२३१२ १२ र || || यः ३१ २ ३१ 3र र3१२.३२ _ र 321233 २२३ २३ १२ उक २र. 3 मानाम्या भृतम् । वसु स्पाई तदाभर र्मसु । इन्द्राग्नी तस्य बोधतम् ॥ तोशासा रथयावानात्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् । इदं वां मदिरं मध्वधुतनद्रिभिर्नरः । इन्द्राग्नी तस्य बोधतम् ॥ १० ॥ इन्द्रायन्दो मरुत्व मधुमत्तमः । अस्य योनिमासदम् ।। तन्त्वाविभावचा विदः परिष्कृण्वन्ति धर्णसिम् । सन्त्वा मृजन्त्यायवः ॥सं ते मित्रोअयमा पिबन्तु वरुणः कवे । पवमानस्य मरुतः ॥ ११ : मुज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥ पुना नौ वारे पवमानो अव्यये तृपो अचिक्रदद्वने । देवानां सोम पवमान निष्कृतं गो. मिरजानो अर्षसि ॥ १२ ॥ एतमुत्यं दश तिपो मृजन्ति सिन्धुमातरम् । समा. दित्येभिरख्यत ।। समिन्द्रेणोत वायुना सुत एति पवित्र आ। सं मूर्यस्य रश्मि भिः ॥ स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारूमिंत्रे वरूणे च ॥१३॥ रेवतीनः सधमाद इन्द्र सन्तु तुविधानाः । क्षुमन्तो याभिर्मदेम ॥ आप वाग न्त्मना युक्तस्तोतृभ्यो धृष्णवीयानः । ऋणोरक्ष न चक्रधीः ॥ ऑयद बंशतक्रतवाकाम जरितॄणाम् । ऋणारच न शचीभिः ॥ १४ ॥ मुरूपन्जुमूतये सु यामिव गौदुहे । जुडूमसि द्यविद्यपि ॥ उप नः सवनागहिसोपस्य सोमपाः पिच । गोदा इद्रे व तो मदः ॥ अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ३२३२3 3१२ ३२.३१ २ १ र ३२ 3१ २ ३ २ ३२ ३ २ १ २३१ IT PP २ ३ १२ ३१२ 3१ २ १ २ स नो भगाय वा बमान २२३१२ प च ॥१३॥ २ आघत्वावा ३२उ .३ २३१२ १ २ ३ १ २ ३१२ 3 For Private And Personal

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124