Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म. ३. अर्थप्र० १॥
उत्तरार्चिकः॥
६३
३२ ३१२१ २२
प्रयासो अक्रतुः । नन्तः कृष्णामप त्वचम् ॥ सुवि
१२
३.२३
३२ ३ १२ न्या धार
श्वतः। सरा 3१२ ३२ ३ १ २ १२.३२33 १२
प धाम्ना। यत्र ३२३१२ २ ३१ र
3
१
२
नाय
33
3र २
२३२३ २
वनामहे तिसेतुंदुराव्यम्। साह्याम दस्युमव्रतम् ॥ शृण्वे दृष्टरिव स्वनः पर्वमानस्य शुष्मिणः । चरन्ति विद्युतो दिवि ॥ आपवस्त्र महीमिर्ष गोमदिन्दो हिरण्यवत् । अश्ववत्सोम वीरवत् ॥ पवस्व विश्वचर्षण आ महीरोदसी पूण । उषाः सूर्यो न रश्मिभिः॥परि नः शर्मयन्त्या धारया सोम विश्वतः । सरारसेव विष्टपम् ॥ ३ ॥ आशुरर्ष बृहन्यते परि प्रियेण धाम्ना । यत्र देवा इति वचन ॥ परिष्कृण्वन्ननिष्कृत जनाय यातयन्निषः । दृष्टिं दिवः परिस्रव ।। अयं स यो दिवस्परि रघुयामा पवित्र आ। सिन्धोरूमा व्यक्षरत् ।। सुत एलि पवित्र मा त्विर्षि दधान ओजसा। विचक्षाणो विरोचयन् ॥ आविवासन परावती अथो अवितः सुतः । इन्द्राय सिच्यते मधु॥ समीचीना अनूपत हरि हिन्वन्त्याद्रिभिः । इन्दुमिन्द्राय पीतये ॥ ४ ॥ हिन्वन्ति मुरमुखयः स्वसारो जामयस्पतिम् । महामिन्दं महायुधः ॥ पवमान रुचारुचा देव देवेभ्यः सुतः। विश्वावसून्याविश ॥ आ पवमान सुष्टुतिं दृष्टि देवेभ्यो दुवः ॥ इषे पवस्व संयतम् ॥ ५ ॥जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः मुविताय नव्यस । पृतमतीको बहता दिविस्मृणा पुविभाति भरतभ्यः शुचिः ॥ त्यामग्ने अङ्गिरसो गुहाहित मन्धविन्दञ्छिश्रियाणं वने वने । स जायसे मध्यमानः सहो महत्त्वामाहुः सहसपुत्रपहिरः ॥ यज्ञस्य कत प्रवर्ष पुरोहितमान नराखिषस्य समिन्धते । इन्द्रेण देवैः सरथं स बर्हिषि सीदं नि होता यजथाय मुक्रतुः॥६॥
३२ ३.२ ३२ ३१२
१ २ ३२२ ३२३ १२१ २
श॥पा पवम
२
3 १२३ १२
३२
३२३ २
३
२
३
२
:
३१ र
३१२
* 3र -
7 3१ २३१
१ २३१
। ममाद
३१र २र३२ ३१२
3१ २ १२
२र३१२ १२.३१
१२
अयं वां मित्रावरुणा सुतः सोमं ऋतावृधा श्रुतं हवम् ॥ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । सहस्रस्थूण आशाते ॥ ता सम्राजा घृतासुती आदिया दानुनस्पती । सचेत अनवह्वरम् ॥७॥ इन्द्रो दधीचो अस्थभित्राण्यपतिकुतः । जघान नवतीनव ॥ इच्छअश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । तद्विद३१ २ २ ३ १२३ २३ १० उक २र३ २ ३ १२. ३२ च्छर्यणावति । अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥८॥
3 १ २ ३२उ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्रादृष्टिरिवाजनि ॥ शृणुतं जरितुहेवमिन्द्राग्नी वनतं गिरः । ईशाना पिप्यतं धियः ॥ मा पापत्वाय नो नरेन्द्रामी
३१ २३१ २र३
२
१ २
३१३१२
१ २
३ १२
१ २ ३ १ २ .
१२३
For Private And Personal

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124