Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२ 33 33 २
३२३.१ २२३१
१.२ ३२ ३
१
२
१२ ३२३ १२ ३२ ३ १ २.३ १२.
३.२
प० २. अर्धप्र० २॥ उत्तरार्चिकः ।। कनिक्रदत् ॥ अभि ब्रह्मीरनूपत यहीऋतस्य मातरः । मजयन्तीर्दिवः शिशुम् ॥ रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः । श्रापवस्त्र सहस्रिणः ॥१४॥ मुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरं देवां गच्छन्तु वो मदाः॥ इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मस्वस्यते विश्वस्येशान औजसः ॥ सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमस्पती रयीणां सर्वेन्द्रस्य दिवेदिवे ॥ १५ ॥ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनून तदामो अश्नुते शृतास इद्वहन्तः सन्तदाशत ॥ तपोष्पवित्र विततं दिवस्पदेच॑न्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवितारमाशवो दिवः पृष्ठ मधिरोहन्ति तेजसा । अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः। मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ॥ १६ ॥ मं. हिष्ठाय गायत ऋतान्वे बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । कुविन्नो अस्य सुमतिर्भवाय ने भिरागमत् ॥ १७ ॥ तं ते मदं गृणीमसि वृषणं पृचु सासहिम् । उ लोककृत्यु मद्रिवो हरिश्रियम् ॥ येन ज्योतीच्यायवे मनवे मनवे च विवेदिय । मन्दानो अस्य बहिषो विराजसि ॥ तदद्या चित्त उक्थिनोऽनुष्टुवन्ति पूर्वथा । वृषपनीरपो जया दिवहिवे ॥१८॥ अंधी हवं तिरश्च्या इन्ट यस्ता सपैति । वीर्यस्य गोगो रायस्पूद्धिः महां असि ॥ यस्त इन्द्र नवीयसी गिरं मन्द्रामजीजनत् । चिकित्विन्मनसं धियं प्रत्रामृतस्य पिप्युषीम् ॥ तमुष्टवाम यं गिर इन्द्रमुक्थ्यानि वाधुः । पुरुण्यस्य पौंस्या सिषासन्तो वनामहे ॥ १६ ॥
३१ २ ३१ २
३२३ २३ १२.
३१२
3
३१२र३ २ ३ २.
३१२ र ३२३१ मघवा वा 3 १२
च्छ
३१. २र
२
१२
३.१
२
१२.
१२
३ २
३ १ २३१
२
३२
३१
२
३
२
३
१
२
इति द्वितीयोऽर्धः प्रपाठकः द्वितीयश्चः
प्रपाठकः समाप्तः
For Private And Personal

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124