Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥ अथ तृतीयः प्रपाठकः ॥ ऋषिः-१ आकृष्टाभाषाः । २ अमहीयुः । ३ मेध्यातिथिः ।४, १२ बृहन्मतिः । ५ भृगुवारुणिर्जमदग्निः । ६ मुतंभरात्रेयः । ७ गृत्समदः । ८, २१ गोतमो राहूगणः । ६, १३ वसिष्ठः । १० हृदयुत आगस्त्यः । ११ सप्तर्षयः । १४ रेभः काश्यपः । १५ पुरुहन्मा । १६ असितः काश्यपो देवलो वा । १७ शक्तिरुरुश्च क्रमेण । १८ अग्निः । १६ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निा पावको वार्हस्पत्यः अथर्वाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोवान्यतरः ॥ देवता-१-५, १०-१२, १६-१६ पवमानः सोमः। ६,२० अग्निः । ७ मित्रावरुणौ । ८, १३-१५, २१ इन्द्रः । ६ इन्द्राग्नी ॥ छन्दः१, ६ जगती । २-५, ७-१०, १२, १६, २० गायत्री । ११ बृहती सतो. बृहती च क्रमेण । १३ विराट् । १४ प्रतिजगती । १५ प्रागाथं । १७ कुकुए च सतोबृहती च क्रमेण । १८ उष्णिक् । १६ त्रिष्टुप् । २१ अनुष्टुप् ॥ स्वरः-१, ६, १४ निषादः । २-५, ७-१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १६ धैवतः। २१ गान्धारः॥ २३१ MAधरीमणि । प्रान्त स 213 ३.१ २ ३ ३१२२३ १२ योनी कलशेषु सीदति ॥ र ३१३ ३ १ २ ३१.२३१र भाष्ट्रसतः प्रत आश्विनीः पवमान धेनवो दिव्या असणे रितात स्थाविरीस्ते अमृतत ये त्वा मृजन्त्यषिषाण वेधसः॥ उभयतः पवमा. नस्य रश्मयो ध्रुवस्य सतः परियन्ति केतवः। यदी पवित्रे अधिमृज्यते हरिः सत्ता परियन्ति केतवः । व्यानशी पवसे सोय धर्मणां पतिविश्वस्य भुवनस्य राजसि ॥१॥ पवमानो अजीजनविश्चित्रन तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥ पव. मान रसस्तव मदो राजनदुच्छुनः । वि वारमव्यमर्षति ॥ पर्वमानस्य ते रसो दक्षो विराजति चुमान् । ज्योतिर्विश्वं स्वदृणे ॥ २ ॥ प्रयगावो न भूर्णयस्त्वेषा ३१र २२ ३ २ . २ २२ ३२३२७१३ २३१२ २३२३ १९३२ उ ३ ज्यात For Private And Personal

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124