________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म. २. अर्धप्र० २॥
उत्तरार्चिकः॥
५६
३२ ३२ ३ २ ३ १ २ ३.१२
१ २ ३ २ ३ १२३
२ ३ १२३
काएवः । १३ वसिष्ठः । १४ त्रितः । १५ ययाति हुषः । १६ पवित्रः । १७ सोभरिः काण्वः। १८ गोषूक्त यश्वमूक्तिनौकाण्वायनौ । १६ तिरश्चीः॥ देवता१-४, ६, १०, १४–१६ पवमानः सोमः । ५, १७ अग्निः । ६ मित्रा. करुणौ । ७ मरुतः इन्द्रश्च । ८ इन्द्राग्नी । ११-१३, १८, १६ इन्द्रः ॥ छन्दः-१-८, १४ गायत्री । बृहती सतोबृहती द्विपदा क्रमेण । १० त्रि. टुप् । ११, १३ प्रगाथं । १२ बृहती । १५, १६ अनुष्टुप् । १६ जगती । १७ ककुए सतोबृहती च क्रमेण । १८ उष्णिक् ॥ स्वरः-१-८, १४ षड्जः । ६, ११-१३ मध्यमः । १० धैवतः । १५, १६ गान्धारः । १६ निषादः। १७, १८ ऋषभः॥
एते अमृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभंगा ॥ विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । त्मना कृण्वन्तो अवतः॥कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इडामस्मभ्यं संयतम् ॥ १ ॥ राजा मेधाभिरीयते पर्वमानो मनावधि । अन्तरिक्षण यातवे ॥ आ नः सोम सहो जुवो रूपं न वर्चसे भर । सुष्वाणो देववीतये ॥ आ न इन्दो शावग्विनं गवां पोषं स्वश्व्यम् । वहा भगत्तिपूतये ॥ २ ॥ तं त्वा नृम्णानि विभ्रत संघस्थेषु महो दिवः । चारुं सुक त्यये महे ॥ सडककृष्णुपुक्थ्यं महामहिवतं मदम् । शतं पुरी रुरुक्षणिम् ॥ अलस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः । सुपो अव्यथी भरत् ।। अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे। अभिष्टिकृद्धिचर्षणिः॥ विश्वस्मा इत्स्वर्दशेसाधारणं रजस्तुरम् । गोपामृतस्य विर्भरत् ॥ ३ ॥ इष पवस्त्र धारया मृज्यमानो मनीषि
। हरे स. जान आशिरम् ॥ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । युतानो वाजिभिहितः ॥४॥ अग्निनाग्निः समिध्यते कवियृहपतिर्युवा । हव्यवाङ् जुड़ास्यः ।। यस्त्वामग्ने हविष्यतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भव।यो अग्नि देव चीतये हविष्मा प्राविवासति । तस्मै पायक मृडय ॥ ५ ॥मित्रं हुवे पूतदक्ष वरुणं घ रिशादसम् । धियं घृताची साधन्ता ॥ ऋतेन मित्रावरुणाताधावतस्पृशाः ।
१
२
3.२.उ २
२
३१
२
२३
"Taara माना मनात
स्कृध्यूजे जनाय
३१२ ।
For Private And Personal