Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. २. अर्धप्र. १॥
उत्तरार्चिकः ॥ स नः पुनान प्रा भर रयिं वीरवतीमिषम् । ईशानः सोम विश्वतः ॥५॥अग्नि दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।। अग्निमग्नि हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ॥ अग्ने देवा इहावह जज्ञानो वृक्त
बहिषे । असि होता न ईड्यः ॥ ६ ॥ मित्रं वयं हवामहे वरुण सामपा१५ । "
जय
३२ ३१२
३२३ १२३१ २ ३२३३२३१ २
२३ र २२
१
२
३
१
२
३
१
२
१
२
३
१
२३१२२३ १२
3१२
३१३१ २३१२१२ ३२.3 १२३ १र
२ 31र
र ३१ २ ३१र२र
3
२र 3२३ र २र३१२३२३३ २
२ ३ १ २३१
२३१.२३२
मत्सरः
दधान योजना
२ 3 १२ धत्तोरमोण्योऽ३.
जाता पूतदक्षसा ॥ ऋतेन याताधा वृतस्य ज्योतिषस्पती । ता मित्रावरुणा हुवे । वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः॥७॥
२३ २४ २ ..१२.२१ २२३१ २ ३ १ २२ इन्द्रमिदाथिनो बृहदिन्द्रमभिरणिः । इन्द्रं वाणीरनूषत ॥ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचो युजा । इन्द्रो वजी हिरण्ययः ।। इन्द्र वाजेषु नोऽव सहस्रमधनेषु च । उग्र उग्राभिरूतिभिः ॥ इन्द्रो दीर्घाय चक्षस आसूर्य रोहयदिवि । वि गोभिरद्रिमैरयत् ॥८॥ इन्द्रे अग्ना नमो बृहत्सुदृक्तिमेरयामहे । धिया धेना अवस्यवः ॥ ता हि शश्वन्त ईडत इत्था विप्रास ऊतये । सबाधो वाजसानये ॥ ता वां गीर्भिविपन्यवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवः ॥ ६ ॥ कृपा पवस्व धारया मरुत्वते च पवमानस्वदेशम् । हिन्वे वाजेषु वाजिनम् ॥ अया चित्तो विपानया हरिः पवस्व धारया । युजं वाजेषु चोदय ॥ १० ॥ वृषा शोणो अभि कनिक्रददा नदयन्नेषि पृथिवीमुत द्याम् । इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयनसि वाचमेमाम् ॥ रसाय्यः पयसा पिन्वमान ईरयन्नपि मधुमन्तमंशुम् । पवमानः सन्तनिमेषि कण्वनिन्द्राय सोम परिपिच्यमानः । एवा पवस्व मदिरी मदायोदग्राभस्य नमयं वधस्नुम् । परि वर्ण भरमाणो रुशन्तं गव्युना अर्थ परि सोम सिक्तः ॥ ११ ॥ त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां त्रेष्विन्द्र सत्पतिन्नरस्त्वां काष्टास्वर्वतः ॥स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः। गामश्च रथ्यमिन्द्र सङ्किर सत्रा वाजं न जिग्युषे ॥ १२॥ अभि प्र वः सुराधसमिन्द्रमचे यथा विदे । यो जरितृभ्यो मघवा पुरुवसुः सहस्रेणेव शिक्षति ॥ शतानीकेव प्रजिगाति धृष्णुया हन्ति त्राणि दाशुषे । गिरिव प रसा अस्य पिन्विरे दत्राणि पुरुभो
५२ २३१२
३२ ३ १२३१
3 १२
३२
३
२
३
२२
३१र२र ३१२३१ २ ७.१२
२३१ २ ३१२ १२ १२.३१२
३१
For Private And Personal

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124