Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दिरा न जाट ३ २३ १२. 393 २.३३ र ३२ प्र० १. अर्धप्र० २॥ उत्तरार्चिकः ॥ रच्छाकोशं मधुश्चुतम् ॥ आहयतो अर्जुनो अ के अव्यतप्रियः सूनुर्न मयः । तमी हिन्वन्त्यपसो यथा रथं नदीष्वागभस्त्योः ॥ २० ॥ सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः॥ आदी हंसो यथा गणं विश्वस्यावीवशन्मतिम् । अत्यो न गोभिरज्यते ॥ आदी त्रितस्य योषणा हरि हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥ २१ ॥ अया पवस्व देवयूरेभन् पर्येषिविश्वतः । मोर्धारा असृक्षतः ॥ पवते हर्यतो हरिः रतिरां सिर ह्या । अभ्यर्षस्तोतृभ्यो वीर वद्यशः॥ प्रसुन्वानायान्धसो मतों न वष्टतद्वचः । अपश्वानमराधसं हता मखन्न भृगवः ॥ २१ ॥ २ । ३ १ त्यान पानमा पपा २ कर..३१ २ ३२३१२१२ ३१र २३ २३१ २र २२ 3 १ २ ३१ २ ३ २ ३१र२र इति द्वितीयोऽर्धः प्रपाठकः प्रथमश्च प्रपाठकः समाप्तः For Private And Personal

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124