________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिरा न जाट
३ २३ १२.
393
२.३३ र
३२
प्र० १. अर्धप्र० २॥ उत्तरार्चिकः ॥
रच्छाकोशं मधुश्चुतम् ॥ आहयतो अर्जुनो अ के अव्यतप्रियः सूनुर्न मयः । तमी हिन्वन्त्यपसो यथा रथं नदीष्वागभस्त्योः ॥ २० ॥ सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः॥ आदी हंसो यथा गणं विश्वस्यावीवशन्मतिम् । अत्यो न गोभिरज्यते ॥ आदी त्रितस्य योषणा हरि हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥ २१ ॥ अया पवस्व देवयूरेभन् पर्येषिविश्वतः । मोर्धारा असृक्षतः ॥ पवते हर्यतो हरिः रतिरां सिर ह्या । अभ्यर्षस्तोतृभ्यो वीर वद्यशः॥ प्रसुन्वानायान्धसो मतों न वष्टतद्वचः । अपश्वानमराधसं हता मखन्न भृगवः ॥ २१ ॥
२
। ३ १ त्यान
पानमा
पपा
२ कर..३१ २ ३२३१२१२ ३१र २३ २३१ २र २२
3
१ २ ३१ २ ३ २ ३१र२र
इति द्वितीयोऽर्धः प्रपाठकः प्रथमश्च
प्रपाठकः समाप्तः
For Private And Personal