Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ક્ ५० १. अर्धत्र० २ ॥ ३१ २७ १२ १ २७ १ २३१२ 9 2 3 17 २२. अ २ 3 तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये || अनु प्रत्नस्यौकसो हुवे तुविप्र 9 २ 3 2 3 १ २ 3 9 3 9 २ सामवेदसंहिता ॥ १ र २२ २ 3 १२ 3 २ ३२ तिं नरम् | यं ते पूर्व पिता हुवे ।। आ धागमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । Acharya Shri Kailashsagarsuri Gyanmandir १२ ३१२ ३ १२ १२ ३२३ २२ ३ १२ उक उर ३ २ वाजेभिरुप नो हवम् ।। ११ ।। इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे ३२ ३ १२ ૩૨ 9 २३.१ ३ २ 3 9 2.3 २ 3 २ 3 9 gar at महाहिषः ॥ स प्रथमे व्योमनि देवानां सदने वृधः । सुपारः सुश्र वस्तमः समप्सुजित् ॥ तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । भवा नः २ 3 9 R 3 २ १२ 3 १२ ३ २३ १२ 39 २ 9 २ 3 9 २२ ३ 9 २ ३२ 39 २ 3 9 २२ ३ १ २२ ३१२ 3 १ सुम्ने तमः सखा वृधे ।। १२ ।। एना वो अग्नि नमसोर्जोनपातमाहुवे । प्रियं 39 2 39 ३२३१२ चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् । 9 ३ २ 39 3 9 स योजते अरुषा विश्वभोजसा स २ क २२ ३१ २ ३२ 3 २ 3 १२ ३ २उ ३ १ २ ร સ્ दुद्रवत्स्वहुतः | सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥ १३ ॥ प्रत्यु । 3 २ 9 २ 3 2 3 2 १ २ ३१२ 3 9 2 3 2 3 २ दर्शयत्यू ३ ऽच्छन्ती दुहिता दिवः । अपो महीवृणुते चक्षुपातमा ज्योतिष्क 3१२ २३१ २ २३ 9 २ ३१र २२ ३२ १ २२ ३ २ ३ णोति सूनरी ।। उदुस्त्रियाःसृजते सूर्यः सचा उद्यं नक्षत्रमचैिवत् । तवेदुषो व्युषि 9 39 २ 3 9 2 3 9 २ २ 39 सूर्यस्य च संभक्तेन गमेमहि || १४ || इमा उ वां दिविष्य उस्रा हवन्ते अश्विना । श्रयं 3 १२ 3 १र २२ 32 39 २ ३१ २ 3 १२ 237 २ वामदेव से शचीवसू विशंविशं हि गच्छथः ।। युवं चित्रं ददथुर्भोजनं नरा चोदे 39 २ १ २ ३ १२ 3 १२ 3 9 २र ३ २ थां सूनृतावते । अग्रथं समनसा नियच्छतं पिबतं सोम्यं मधु ।। १५ ।। अस्य ३२३१र 3 २उ 3१२ ३ १ २ 3 १२ १२ 3 १र २र 3 9 २१र प्रत्नामनुद्युतं शुक्तं दुदुहे अयः । पयः सहस्रसामृषिम् ॥ अयं सूर्य इवोपायं २२ ३ २३२२७ १२ २र ३ १र २२ 3 र २२ उ सरांसि धावति । सप्तमवत आदिवम् । अयं विश्वानि तिष्ठति पुनानो भुवनो परि । सोमो देवो न सूर्यः ।। १६ ।। एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । 3 २ 323 9 २ ३ २ १ २ 39 2 ३ २ ३ २३१ २ ३.२ 32 3 १ २ ३ र २२ हरिः पवित्रे अर्षति ।। एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । कविर्विप्रेण वा 3 २ २र 333 १ २ 3 9 वृधे ॥ दुहानः प्रत्नमित्पयः पवित्रे परिषिच्यसे । क्रन्दं देवां अजीजनः ॥ १७ ॥ १२ 3 9 R 3 2 3 9 २ 3 ५२. 9 2 ३ २ ३२ २ ३ २ 3 R3 उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे । पवमान विदा रयिम् ।। उपोषु जातम २३ १ २ ३१ २२ 9 2.3 9 २ १२ 3 १२ सुरं गोभिर्भुङ्ग परिष्कृतम् । इन्दुं देवा अयासिषुः || उपास्मै गायता नरः पवमा 39 २ ३२३१ २२ 9 २२ 3 २ ३ २ 3 नान्दवे । अभिदेव इयक्षते ।। १८ ।। प्र सोमासो विपश्चितोऽपो नयन्त ऊ २ ३ २ १ २र वाजं गोमन्तमक्षरन || सुता इन्द्राय १२ १२ 3 9 9 3 7 २र 39 3 3 2 3 2 3 १२ मेयः । वनानि महिषा इव ।। अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया | २३१२ 39 २ वायवे वरुणाय मरुद्रयः । सोमा अन्तु 3 १२ 9 39 2 3 २ ३१ २३ १२ ३ १२ २र विष्णवे ॥ १६ ॥ प्र सोम देववीतये सिन्धुर्न पिप्ये असा । अंशोः पयसा म For Private And Personal

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124