Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१ २ ३२ ३२२ १२ ३१२ १र २र३र२र ३१ २ २३१२ र ३२३२३ २३१२ २३ १ र ३१.२.३१ २र३ २३ १२ ३२३१२ २१उ ३१ ३१ २ 3 २३ १२ ३ १२३२३ । उपत्व 3१२ ३२३१ २ २ उकर 3 १२ 3 १२ ३०.२ ३१२३२३ १ २ ३२२१ र ३ २ ३१२ सामवेदसंहिता॥ ० १. अर्धप्र० २ ।। दाभ्यः । दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधिरोचनं दिवः ॥ अवद्युतानः कलशां अचिक्रदभिर्यमाणः कोश या हिरण्यये । अभी ऋतस्य दोहना अनू पताधि त्रिपृष्ठ उषसो विराजसि ॥ १६ ॥ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्र प्रवयममृतं जातवेदसं प्रियं मित्रं न शंसिपम् ॥ ऊर्जा नपातं स हि नायमस्मयुदोशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्ध उत त्राता तनूनाम् ॥२०॥ एषु बवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥ यत्र कुचते मनो दक्षं दधसे उत्तरम् । तत्र योनि कृणवसे ॥ न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते ॥ 333 १२ अथा दुवो वनवसे ॥ २१ ॥ वयम् त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वजिश्चित्रं हवामहे ॥ उपत्वा कर्मनूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिमिद्धयवितारं वमहे सखाय इन्द्र सानसिम् ॥ २२ ॥ अधाहीन्द्र गिर्वणः उप त्वा काम ईमहे समृग्महे । उदेव ग्मन्त उदभिः॥ वार्ण त्वा यव्याभिर्वर्द्धन्ति शर ब्रह्माणि । वाथ्वांसं चिदद्रिवो दिवेदिवे ॥ युञ्जन्ति हरी इपिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा । इन्द्र वाहा स्वर्विदा ॥ २३ ॥ इति प्रथमोऽर्धः प्रपाठकः ___ ऋषिः--१, ४ श्रुतकक्षः । २, १४, १५ वसिष्ठः । ३ मेध्यातिथि प्रियमेधौ । ५ इरिमिठः। ६ कुसीदः काण्वः । ७ त्रिशोकः । ८ काण्वः प्रियमेधः । ६ विश्वामित्रः । १० मधुच्छन्दा। ११ शुनःशेपः । १२ नारदः । १३ वामदेवः । १६ अवत्सरः। १७, १८ असितः काश्यपो अमहीयुर्वा । १६, २१ श्यावाश्वः । २० भरद्वाजादयः सप्तऋषयः। २२ प्रथम मन्त्रस्य श्यावाश्वः, द्वितीय मन्त्रस्य प्रजापतिः, तृतीय मन्त्रस्य अम्बरीषः ॥ देवता-१-१२ इन्द्रः । १३, १६ अग्निः। १४ उपाः । १५ अश्विनौ । १७-२२ सोमः। छन्दः-१-११,१६-१६, २१ गायत्री । १२ उष्णिक् । १३-१५, २० बृहती । २२ प्रथमद्वितीय मन्त्रस्य उष्णिक, तृतीय मन्त्रस्य अनुष्टुप् ॥ स्वरः-१-११,१६-१६,२१,२२ षड्जः । १२ ऋषभः । १३-१५, २० मध्यमः॥ पान्तमा वो अन्धस इन्द्रमभिप्रगायत । विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥ पुरुहूतं पुरुष्टुतं गाथान्याऽऽसनश्रुतम् । इन्द्र इति ब्रवीत न । इन्द्र इन्नो २र 3१२. ३१ २३१ २३२ २३१२३१ For Private And Personal

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124