________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२३२३१२
पर
२र३ २
३ १
२२,
37 २
3.
१
२
३
दिव्या न पार्थि
५२.३१र२र३२ ३ १ ३२१ २२
२३२१ २ ३ र २र३१२
१२
१.२ ३२३ १२
३२
३१ २
३
3१२३१ २ ३ १२ ३१.
२
३१र २र
3 १र
र
२
३१
२
३ १ २
उपर
र
२
र
र
५० १. अर्धप्र० १ ॥ उत्तरार्चिकः ॥ पृथिव्याः ॥ ऋपिर्विभः पुरएता जनानामभुधीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥१०॥ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वदृशमीशानमिन्द्र तस्थुषः ।। न त्वावाँ अन्यो
न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्य. न्तस्त्वा हवामहे ॥ ११॥ कया नश्चित्र आभुवदूती सदा वृधः सखा । कया शचिष्ठयासता ॥ कस्त्वा सत्योमदानां मंहिष्ठो मत्सदन्धसः। दृढा चिदारुजे वसु ॥ अभी पुणः सखीनामवि जरितृणाम् । शतम्भवास्यूतये ॥१२॥ तं वोदस्ममतीपहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ।। गुञ्ज सुदानु तविषीभिनावृतं गिरि न पुरुभोजसम् । चुमन्तं वाजां शतिनं सहस्रिणं मगोमन्तमीमहे ॥ १३ ॥ तरोभिर्वो विदद्वसुमिन्द्रं सवाध ऊतये । बृहदायन्तः मुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ न यं दुधा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः॥ य ाहत्या शशमानाय सुन्वते दाता जरित्रे उक्थ्यम् ॥ १४ !! स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः॥ रक्षोहा विश्व चर्षणिभियोनिमयोहते । द्रोणे सधस्थमासदत् ॥ वरिवो धातमो भुवो मंहिष्ठो वृत्रहन्तमः । पपिराधो मघोनाम् ॥ १५ ॥ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युनतमो मदः॥ यस्य ते पीत्वा वृषभो पायतेऽस्य पीत्वा
___२३१ २ ३ २ स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषोच्छावाजं नैतशः॥ १६ ॥ इन्द्रमच्छसुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवःस्वर्विदः ॥ अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥ अस्यैदिन्द्रो मदेष्वा ग्राभ गृभ्णाति सानसिम् । वजं च वृषणं भरत्समप्सुजित् ॥ १७ ॥ पुरो जितीवो अन्धसः सुताथ मादयिनवे । अप श्वान श्नथिष्टन सखायो दीर्घजिव्यम् ॥ यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥ तं दुरोषमभीनरः सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥ १८ ॥ अभि मियाणि पवते च नौ हितो नामानि यहाँ अघि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वचमरुहद्विचक्षणः ॥ ऋतस्य जिहा पवते मधु प्रियं वक्ता पतिधियो अस्या अ
१ २
३ १ २ ३५२
१
२
३
१
२
3१ २
२३१ २ ३३२
१२ १२३ १ २
3
३७
२२
३२ ३२३१२३१२३१ र
३.१
१२ ३१२३
१
२
उ
२
३२
३ १ २
३ १ २ ३१२
२ ३१
२२
For Private And Personal