Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ 3१२ २ ३ २ ३ १ २ ३ २ ३२उ ३ १२ य गायत । २ ३ १२ , 3 ३२उ ३१.२. ३१२ १२ ३ २ ३१ २ १२३१र २र३ १.२३२, २ र १२ ३ १ २ ३ २ ३ २ ३ १र २२ १ २ ३ २३१२ १ २ ३ १२ उर २२ १२ 3 ३१२ २ ३ २ ३ २ ३ २ ३ १ २ ३ २३१२१ २ ३.२ २ १२१ २ ३ १ ३२१ आखण्ड 3 १र र २र ३१ २ ययः ५० १. अर्धम० २॥ उत्तरार्चिकः ॥ महोनां दाता वाजानां नृतुः । महाँ अभिवायमत् ॥ १॥ प्र व इन्द्राय मादनं हर्यश्वाय गायत । सखायः सोमपावे ॥ शं सेदुक्थं सुदानव उत द्युतं यथा नरः। चकमा सत्यराधसे ॥ त्वं न इन्द्रवाजयुस्त्वं गव्युः शतक्रतो । त्वं हिरण्ययुवेसो ॥२॥ वयम् त्वा तदिदा इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते॥ न घेमन्यदापपन वजिन्नपसो नविष्ठौ । तवेदुस्तोमैश्विकेत ॥ इच्छन्ति देवाः सुन्वन्तं न स्वमाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ॥३॥ इन्द्राय मदने सुतं परिष्टोभन्तु नो गिरः । अर्कमर्चन्तु कारवः ॥ यस्मिन्विश्वा अधिश्रियो रणन्ति 3.१ २.३१ २ ३ १ २ १.२र सप्तसंसदः । इन्द्रं सुते हवामहे ॥ त्रिकद्रुकेषु चेतनं देवासो यज्ञमनत । तमिद्वदन्तु नो गिरः ॥ ४ ॥ अयं त इन्द्र सोमो निपूतो अधि वहिर्षि । एहीमस्य द्रवापिव ॥ शाचिगो शाचिपूजनाय रणायते सुतः । आखण्डल प्रहूयसे ॥ यस्ते शृङ्गषोणपात् प्रणपात् कुण्डपा न्यस्मिन् दध्र ा मनः॥ ५॥ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सङ्ग्रभाय । महा हस्ती दक्षिणेन ॥ विमा हि त्वा तुविकूर्मिन्तुविदेष्णं तुवीमघम् । तुविमात्रमवोभिः । न हि त्वा शूरदेवा न म सो दिसतम । भी न गावाश्यते ॥६॥ Name 3 प्राभ त्व ३ १२१ २ ३१ २२ २३ २३२ २३१२ पीतये । तम्पाव्यश्नुही मदम् ॥ मा त्वा मरा अविष । मापहस्वान आदभन् । 3२३ १२ ३१ २ 3 3 १ २ माकी ब्रह्मद्विषं वनः ॥ इह त्वा गोपरीणसं महे मन्दन्तु राधसे । सरो गौरो यथा पिव ॥ ७ ॥ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन् ररिमा २ ३२ ३२३ १२ २ ३ २ ३ २ ते ॥ नृभिौतः सुतो अश्नरव्यावारैः परिपूतः। अश्वो न निक्तो नदीप ॥ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीगन्तः । इन्द्र स्वास्मिन्सघमाद ॥ ८ ॥ इद ह्यन्वोजसा सुतं राधानां पते। पिवा त्वाऽ३स्य गिर्वणः ॥ यस्ते अनुस्वधामसत्सु से नियच्छ तन्वम् । स त्या मयतु सोम्य ॥ प्र ते अश्नोतु कुचयो भेन्द्र ब्रह्मरणा शिरः । प्र वाहू शूरराधसा ॥॥ त्वे तानिपीदतेन्द्रमभिप्रगायत । मनाय 3 १२ ३ १र २र३ १२ २३ २ ३ १ २ ३२ स्तोमवाहसः ॥ पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रं सोमे सचा सुते ॥ स बानो योग आभुवत्स राये स पुरन्ध्या । गमद्वाजेभिरासनः ॥१०॥ योगे योगे ३१.२ ३ १ २ ३१२ 3१२ २३ १३३१र २र 3 पर. र १ २ 3 उक २र१ २ ग्छ तन्वम् । स त्व २ १ २ ३२ प्रत उ. ३१ २ ३ ब्रह्मणा २ २ ३ २३१२३ २ ३१र २र २३१२३ १र २र For Private And Personal

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124