Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५८ ३१२ ३२३ २३१२३१२. स्वसरमा २३ १ २ ३ १ २ ३ १ २ 3२ १ २३१२३ २३ २ १२३१ २१ २ ३२ १२३क र ३१२ । १२ ३१ २ ३ २३१२३ १२ ॥ ३१र र १२ ३१र २२३१२ 3 २१ र कृण्वते पथः पवमानास इन्दवः॥योजिष्टस्तमाभर पवमान वाय्यम्। यः पञ्च ३ १ २ ३ १ २ ३ २ ३१२.२र३२उ ३१ २ सामवेदसंहिता॥ म० २. अर्धप० २॥ जसः ॥ १३ ॥ त्वामिदा यो नरोऽपीप्यन् वजूिन भूर्णयः । स इन्द्र स्तोमवाहस इह अध्युप स्वसरमा गहि॥ मत्स्वा सुशिमिन् हरिवस्तमीमहे त्वया भूषन्ति वेधसः। तव श्रवां स्युपमान्युक्थ्यसुतेष्विन्द्र गिर्वणः॥ १४ ॥ यस्ते मदो वरेण्यस्तेनापवस्वान्धसा । देवावीरघशं सहा॥जनित्रममित्रियं सस्निाजं दिवे दिवे । गोषा. तिरश्वसा असि॥ सम्मिश्लो अरुषो भुवः सूपस्थाभिन धेनुभिः । सीदञ्छयेनो न योनिमा ॥ १५ ॥ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ समु प्रिया अनूषत गावो मदाय घृण्वयः। सोमासः चर्षणीरभि रयि येन बनामहे ॥१६॥ तृषा मतीनां पवते विचक्षणः सोमो अड्डा प्रतरीतोपसां दिवः । प्राणा सिन्धूनां कलशा अचिक्रददिन्द्रस्य हार्थाविशन्मनीषिभिः ॥ मनीषिभिः पवते पूर्व्यः कविभिर्यतः परिकोशां असिष्यदत् । त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायु सख्याय वर्धयन् ॥ अयं पुनान उपसो अरोचयदय सिन्धुभ्यो अभवदुलोककत् । अयं त्रिः सप्त दुदुहान आशिरं सोमो हदे पवते चारु मत्सरः ॥ १७ ॥ एवाह्यसि वीरयुरेवाशूर उत स्थिरः । एवा ते राध्यं मनः ॥ एवा रातिस्तुविमघ विश्वेभिर्धायि धावृभिः। अधाचिदिन्द्र न सचा। १ २ ३२ 3 ३२ मोषु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । मत्स्वा सुतस्य गोमतः ८॥ इन्द्रं विश्वा अवीट्टयन्समुद्रव्यचस गिरः । स्थीतमं रथीनां वाजानां सत्पति पतिम् ।। सख्ये त इन्द्र वाजिनी मा भेम शवसस्पते । त्वामभिप्रनोनुमो जेतारमपराजितम् ॥ पूरिन्द्रस्य रातयो न विदस्यन्त्यूतयः । यदा वाजस्य गोमतस्तोतभ्यो महते मघम् ॥ १६ ॥ इति प्रथमोऽर्धः प्रपाठकः ऋषिः-१ जमदग्निः । २ भ्रगुरुणिर्जमदग्निर्वा । ३ कविर्भार्गवः । ४ कश्यपः । ५ मेधातिथिः काएवः । ६, ७ मधुच्छन्दा वैश्वामित्रः । ८ भरद्वाजोबार्हस्पत्यः । । सप्तर्षयः। १० पराशरः। ११ पुरुहन्मा । १२ मेध्यातिथि: २३१ २३१३ २३ २३१ २ ३२ ३ १ २३१२ ३२३१ २२ उ२३ २ २३ ३३२३ १२ त चारुमत २ ३१२३२ ३१ २ शि ८ 37 २१ 3 १२ ३१ २ ३१.२ ३१ २ २३१२ ३१र २र३२३ १ र 33२३१र२र 3१२ ३२ ३ १२ For Private And Personal

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124