________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ओ३म् ॥
सामवेदसंहितायाः
उत्तरार्चिके:
प्रथमः प्रपाठकस्य प्रथमोऽर्थः
ऋषिः – १ असितः काश्यपोदेवलो वा । २ कश्यपोमारीचः । ३ वैखानसा आङ्गिरसः । ४ भरद्वाजः । ५ विश्वामित्रो जमदग्निर्वा । ६ इरिमिटः । ७ विश्वामित्रो गाथिनः । ८- - १० अमहीयुराङ्गिरसः | ११ वासिष्ठः । १२ वामदेवः | १३ नोधा काक्षीवतः । १४ कलिः प्रगाथः | १५ पुष्कलोऽग्निः । १६ संहितः | १७ शफ: । १८ श्यावाश्वः । १६ श्रन्धीगवः । २० अग्निर्वैश्वानरः । २१ साकामश्वः | २२ सौभरिः । २३ नृमेधः ॥ देवता - १ - - ३, ८ - १०, १५ - १६ सोमः । ४, २०, २१ अग्निः | ५ मित्रावरुणौ । ६, ११, १३, १४, २२, २३, इन्द्रः । ७ इन्द्राग्नीः । १२ सर्वेदेवा || छन्द:१ – ८, १२, १५, २१ गायत्री । ६, ११, १३, १४, २० बृहती । १० त्रिष्टुप् । १६, २२, २३ ककुप् । १७ उष्णिक् । १८ अनुष्टुप् । १६ जगती || स्वर:१-८, १२, १५, २१ षड्जः । ६, ११, १३, १४, २० मध्यमः । १० धैवतः । १६, १७, २२, २३, ऋषभः | १८ गान्धारः । १६ निषादः ||
3
३१ २
उपास्मै गायता नरः पवमानायेन्दवे
3 R 3 9 २
3 २
अभि देव इयते ॥ अभि
3 92 3 3
३२ 39 2
9 २
३
ते मधुना पयोऽथर्वाणो अशिश्रयुः । देवं देवाय देवयुः ॥ स नः पवस्व शं गवे
Acharya Shri Kailashsagarsuri Gyanmandir
6 ू
For Private And Personal