Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૫૦ सामवेदसंहिता ॥ प्र० १. अर्धप्र० १ ॥ २२ ३ 7 २३ ३ २ १ २ ३ १ २३१२ शं जनाय शमर्वते । शं राजन्नोषधीभ्यः ॥ १ ॥ दविद्युतत्या रुचा परिष्टोभन्त्या Acharya Shri Kailashsagarsuri Gyanmandir ३२ १२ 3 9 २र 3 2.3 9 239 २२ उक २२ | । कृपा । सोमः शुक्रा गवाशिरः || हिन्वानाहेतुमिति आवाजं वाज्यक्रमीत् । 3 3 3 १ २ ३ सीदतो वनुषो यथा ॥ ऋक्साम स्वस्तये संजग्मानो दिवाकवे । पवस्व सूर्यो ३२ १२ 3 R 3 9 १२३ ร २३ १२ दृ || २ || पवमानस्य ते कवे वाजित्सर्गा अक्षत । अतो न श्रवस्यवः ॥ २ 3 9 2 ३ २३१२३ १२ 3 १ २ १ २ 39 2 १ २ ३२ उ अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशंत धीतयः । अछा समुद्रमिं - 33 3 २ ३ २ ३१२ १ २ ३२ 3 २ ३ २ २ ३ १ २ ३१२ raised गावो न धेनवः । अग्मन्नृतस्य योनिमा || ३ || अग्न आयाहि वीतये 3 R 3 5 * 3 २३ 39 2 9 २ २ १ २ ३ १२ 37 3 १ २ ३२ ३२ 39 २ 37 गृणानो हव्य दातये | नि होता सत्सि बर्हिषि ॥ तं त्वा समिद्भिरंगिरो घृतेन वर्धयामसि । बृहच्छोचायविष्ठ्य ॥ स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम्॥ ४॥ आनो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सु. २ ३ १२ 3 २ 35 3 99 २र 3 2 3. २ ऋतू || उरुशंसा नमोवृधा मद्दा दक्षस्य राजथः । द्राघिष्ठाभिः शुचित्रता ॥ गृणाना जमदग्निना योनाgतस्य सदनम् । पातं सोमवृतावृधा ॥ ५ ॥ श्रयाहि सुषुमा १२३१ ३ २उ उ २ ३ २ ३ १२ ३२ २उ 3 3 २ ३ २२ 1 २ 3 2 3 २ ३ १२ हित इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥ श्रात्वा ब्रह्मयुजा हरी वह 3 9 2 3.9 ર્ २ 3 7 3 3 2 33 २३ २२ तामिन्द्रकेशिना । उपब्रह्माणि नः शृणु ॥ ब्रह्मास्त्वायुजा वयं सोमपामिन्द्र 3 9 2 31 R १ २ 3 ३२. उ २ 3 23, १२ सोमिनः । तावन्तो हवामहे || ६ || इन्द्राग्नी आगतं सुतं गीर्भिर्न भो वरेण्यम् । 3 9 २ 33 3 2 9 २ 3 7 २२ 3.9 २ 9 3 32 3 9 स्पातं धियेषिता || इन्द्राग्नी जरितुः सचा यज्ञेो जिगाति चेतनः । श्रया २ ३२ ३२ 9 33 3 २ 3 3 २ 31 २ 3 7 २ १ २२ ३१ २ पातमिमं सुतम् ॥ इन्द्रमग्नि कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्प २ 3 9 २ ३१२ २२ ३१र ३ १८ २ 3 ३ २ ताम् || ७ || उच्चा ते जातमन्धसो दिवि सम्याददे । उयं शर्म महि श्रवः || २ 3 7 2 3 3 २३ १२ 39 २ २र 3 9 २२ ३ २उ स न इन्द्राय यज्यवे वरुणाय मरुद्रयः । वरिवो वित्परिस्रव ।। एना विश्वान्यय । १२ २₹ सानो अर्षसि । 3 १ २ 3 9 2 3 9 2 3 3 आयुम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥ ८ ॥ पुनानः सोम धारयापो 3 २३ १ १ २२३१ २ 3 9 २३ २ उ १२ रत्नधा योनिमृतस्य सीदस्यूत्सो देवो हिरण्ययः || दुहान ऊर्दिव्यं मधुप्रियं प्रत्नं सवस्थमासदत् । आ पृच्छचं धरुणं वाज्यसि नृभिद्धांतो २२ ३ १२ २र ३२ ३२ 3R 3 9 2 २१ २ 39 3 9 3 3.2 1 २ ३ २ 9 २२ ३ २ ३ २३ 3 १ २ 3 २र 3 विचक्षणः ॥ ६ ॥ प्र तु द्रव परिकोशं निषीद नृभिः पुनानो अभिवाजमर्ष । अश्वं २३२३ 9 २ R 3 9 2 3 9 २ 3 १ २ 39 २ न त्वा वाजिनं मर्जयन्तोच्छा बर्हिरशनाभिर्नयन्ति ॥ स्वायुधः पवते देव इन्दुरश ३ २ 3 R 3 १२ ३२ 39 2 3 2 ३ २ 3 २ 3 9 २ स्तिहा घृजना रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः For Private And Personal

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124