________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૫૦
सामवेदसंहिता ॥
प्र० १. अर्धप्र० १ ॥
२२ ३
7 २३ ३ २
१ २
३ १ २३१२
शं जनाय शमर्वते । शं राजन्नोषधीभ्यः ॥ १ ॥ दविद्युतत्या रुचा परिष्टोभन्त्या
Acharya Shri Kailashsagarsuri Gyanmandir
३२
१२ 3 9
२र
3
2.3 9 239
२२ उक २२
| । कृपा । सोमः शुक्रा गवाशिरः || हिन्वानाहेतुमिति आवाजं वाज्यक्रमीत् ।
3
3
3
१ २ ३
सीदतो वनुषो यथा ॥ ऋक्साम स्वस्तये संजग्मानो दिवाकवे । पवस्व सूर्यो
३२
१२
3 R 3 9
१२३ ร २३ १२
दृ || २ || पवमानस्य ते कवे वाजित्सर्गा अक्षत । अतो न श्रवस्यवः ॥
२ 3 9 2 ३ २३१२३ १२ 3 १ २ १ २
39 2
१ २ ३२ उ
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशंत धीतयः । अछा समुद्रमिं -
33 3 २ ३ २ ३१२
१ २ ३२ 3 २ ३ २
२ ३ १ २ ३१२
raised गावो न धेनवः । अग्मन्नृतस्य योनिमा || ३ || अग्न आयाहि वीतये
3 R 3 5 *
3 २३
39 2
9 २
२ १ २
३ १२
37 3
१ २ ३२ ३२ 39 २
37
गृणानो हव्य दातये | नि होता सत्सि बर्हिषि ॥ तं त्वा समिद्भिरंगिरो घृतेन वर्धयामसि । बृहच्छोचायविष्ठ्य ॥ स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम्॥ ४॥ आनो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सु.
२ ३ १२
3
२ 35 3 99 २र
3 2
3.
२
ऋतू || उरुशंसा नमोवृधा मद्दा दक्षस्य राजथः । द्राघिष्ठाभिः शुचित्रता ॥ गृणाना जमदग्निना योनाgतस्य सदनम् । पातं सोमवृतावृधा ॥ ५ ॥ श्रयाहि सुषुमा
१२३१
३ २उ
उ २ ३ २ ३ १२ ३२
२उ 3 3 २ ३ २२
1 २
3 2 3 २ ३ १२
हित इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥ श्रात्वा ब्रह्मयुजा हरी वह
3 9 2
3.9 ર્
२ 3 7 3
3 2 33 २३ २२
तामिन्द्रकेशिना । उपब्रह्माणि नः शृणु ॥ ब्रह्मास्त्वायुजा वयं सोमपामिन्द्र
3 9 2
31 R
१ २ 3 ३२. उ २ 3 23, १२
सोमिनः । तावन्तो हवामहे || ६ || इन्द्राग्नी आगतं सुतं गीर्भिर्न भो वरेण्यम् ।
3 9 २
33 3 2
9 २
3 7
२२ 3.9
२ 9 3 32
3 9
स्पातं धियेषिता || इन्द्राग्नी जरितुः सचा यज्ञेो जिगाति चेतनः । श्रया
२ ३२ ३२
9 33 3 २ 3 3 २ 31 २ 3 7 २
१ २२ ३१ २
पातमिमं सुतम् ॥ इन्द्रमग्नि कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्प
२
3 9 २ ३१२ २२
३१र
३ १८
२ 3 ३ २
ताम् || ७ || उच्चा ते जातमन्धसो दिवि सम्याददे । उयं शर्म महि श्रवः ||
२ 3 7 2 3 3 २३ १२
39 २
२र
3 9 २२ ३ २उ
स न इन्द्राय यज्यवे वरुणाय मरुद्रयः । वरिवो वित्परिस्रव ।। एना विश्वान्यय
।
१२
२₹
सानो अर्षसि ।
3
१ २
3
9 2 3 9 2 3 3
आयुम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥ ८ ॥ पुनानः सोम धारयापो
3 २३ १ १ २२३१ २
3 9
२३ २
उ १२
रत्नधा योनिमृतस्य सीदस्यूत्सो देवो हिरण्ययः || दुहान ऊर्दिव्यं मधुप्रियं प्रत्नं सवस्थमासदत् । आ पृच्छचं धरुणं वाज्यसि नृभिद्धांतो
२२ ३ १२ २र ३२
३२ 3R 3 9 2
२१ २ 39
3 9 3 3.2
1
२ ३ २
9 २२ ३ २ ३ २३
3 १ २
3
२र
3
विचक्षणः ॥ ६ ॥ प्र तु द्रव परिकोशं निषीद नृभिः पुनानो अभिवाजमर्ष । अश्वं
२३२३
9 २
R 3 9 2 3 9 २
3 १ २
39
२
न त्वा वाजिनं मर्जयन्तोच्छा बर्हिरशनाभिर्नयन्ति ॥ स्वायुधः पवते देव इन्दुरश
३ २ 3 R 3 १२
३२ 39 2
3 2 ३ २
3 २
3 9 २
स्तिहा घृजना रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः
For Private And Personal