Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ महानाम्न्यार्चिकः विदा मघवन् विदा गातुमनुशंशिषो दिशः । शिक्षा शचीनाम्पते पूर्वीणापुरूवसो ॥ १ ॥ आभिष्मभिष्टिभिः स्वाऽश्नांशुः । प्रचेतन अचेतये न्द्रयुम्नाय न इथे ॥ २ ॥ एवा हि शक्रो राये वाजाय बनिवः । शविष्ठ वजिन्नुजसे मंहिष्ठ वजि बृजस आयाहि पिब मत्ख ॥ ३ ॥ शविष्ठः शूराणाम् ॥ ४ ॥ यो मंहिष्ठो मघोनामं शुर्न शोचिः । चिकित्वो अभि नो नयेन्द्रो विदे तमुस्तुहि॥ ५॥ ईश हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । विदा राये सवीर्यम्भवो वाजानाम्पतिवंशाँ अनु । मंहिष्ठ वज्रिन्नजसे यः 73 १२ र २र३१ २३२उ. .३२ म 3 २३१ २ ३२ 3 स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतम् बृहत् ॥ ६ ॥ -- इन्द्रं धनस्यसातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः १ १ २ ३ १ २ ३३२३१२ स्वर्षदति द्विषः ॥ ७ ॥ पूर्वस्य यत्ते अद्रिवोऽशुर्मदाय । सुम्न आधेहि नो वसो प्र शस्यते ।। वशी हि शक्रो नूनंतन्नव्यसन्न्यस । २र३ १२ ३१२ स ८॥ प्रभाजनस्य १ २ ३२३ १२ २३ २उ ३१ वृत्रहत्समर्येषु ब्रवावहै । शूरो यो गोषु गच्छति सखा सुशेवो अद्रयुः ॥६॥ ॐ एवार्थोऽ३७३७३वएवा ह्यग्नेएवाहीन्द्र । एवाहिपूषन्एवाहिदेवाः ॥ १० ॥ 3 २. 5. • २ 3 : २ . 3१२ १२ र ३१र २र * द्विपदा• " शिक्षा" इत्यत आरभ्यैतत्पर्यन्तं शाकरभागमाह + एतत्पर्यंतमुपमर्गभागमाह प उभयभागमाह * शाकरम् पुनः * पुनरुपसर्गमाह + अस्मिन् तचेऽपि पूर्ववत् छन्दोभागविनयोगः॥ क छन्दोभाग विनयोग ** + For Private And Personal

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124