Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ महानाम्न्यार्चिकः
विदा मघवन् विदा गातुमनुशंशिषो दिशः । शिक्षा शचीनाम्पते पूर्वीणापुरूवसो ॥ १ ॥ आभिष्मभिष्टिभिः स्वाऽश्नांशुः । प्रचेतन अचेतये न्द्रयुम्नाय न इथे ॥ २ ॥ एवा हि शक्रो राये वाजाय बनिवः । शविष्ठ वजिन्नुजसे मंहिष्ठ वजि बृजस आयाहि पिब मत्ख ॥ ३ ॥ शविष्ठः शूराणाम् ॥ ४ ॥ यो मंहिष्ठो मघोनामं शुर्न शोचिः । चिकित्वो अभि नो नयेन्द्रो विदे तमुस्तुहि॥ ५॥ ईश हि शक्रस्तमूतये हवामहे जेतारमपराजितम् ।
विदा राये सवीर्यम्भवो वाजानाम्पतिवंशाँ अनु । मंहिष्ठ वज्रिन्नजसे यः
73 १२
र
२र३१ २३२उ. .३२
म
3 २३१ २ ३२ 3
स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतम् बृहत् ॥ ६ ॥ --
इन्द्रं धनस्यसातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः १ १ २ ३ १ २ ३३२३१२
स्वर्षदति द्विषः ॥ ७ ॥ पूर्वस्य यत्ते अद्रिवोऽशुर्मदाय । सुम्न आधेहि नो वसो
प्र शस्यते ।। वशी हि शक्रो नूनंतन्नव्यसन्न्यस ।
२र३ १२
३१२ स
८॥ प्रभाजनस्य १ २ ३२३ १२
२३ २उ ३१
वृत्रहत्समर्येषु ब्रवावहै । शूरो यो गोषु गच्छति सखा सुशेवो अद्रयुः ॥६॥ ॐ
एवार्थोऽ३७३७३वएवा ह्यग्नेएवाहीन्द्र । एवाहिपूषन्एवाहिदेवाः ॥ १० ॥
3 २. 5.
• २ 3 : २ . 3१२
१२
र
३१र २र
* द्विपदा• " शिक्षा" इत्यत आरभ्यैतत्पर्यन्तं शाकरभागमाह + एतत्पर्यंतमुपमर्गभागमाह प उभयभागमाह * शाकरम् पुनः * पुनरुपसर्गमाह + अस्मिन् तचेऽपि पूर्ववत् छन्दोभागविनयोगः॥ क छन्दोभाग विनयोग
**
+
For Private And Personal

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124