________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६
सामवेदसंहिता ॥ प्र० ६. अर्धप्र० ३. द० १४४
२उ 3 १.२
3 २ 3 ? 3 १ २३२ 3 २ 3 १ २ ३. २३ १२
र्गवः ॥ ६ ॥ यदच हिरण्यस्य यद्वा वच्च गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन
3 १२
२३ १२
32 ३२ क
23.9 २
मा संसृजामसि ।। १० ।। सहस्तन्न इन्द्रदद्धयोज ईशे ह्यस्य महतो विरप्शिन् ।
३१२
२३ १ ३ १२.
२र 3. 9 २ ३२३ १२ 3.9 3
क्रतुन्न नृम्णं स्थविरञ्च वाजं वृत्रेषु शत्रून्त्सहना कृधी नः ।। ११ ।। सहर्षभाः
३१२ ३२७ 9 २ 3 2 3 9 २
सहवत्सादेत विश्वा रूपाणि विभ्रतीद्धीः ।
3 २ ३१ २
आपस्सुप्रपाणा इहस्त ।। १२ ।
।। १४ ।। ऋषिः-१ वैखानसः । २ विभ्राद् सूर्य्यपुत्रः । ३ कुत्साः । ४-६ सार्पराज्ञी । ७–१४ प्रस्कण्वः काण्वः । देवता-१ अग्निः पवमानः । २-१४ सूर्यः ॥ छन्दः - २ जगती । ३ त्रिष्टुप् । १, ४ - १४ गायत्री ॥ स्वरः- निषादः । ३ धैवतः । १, ४ - १४ षड्जः ॥
3 97 २र ३ १२
आत्मा जगतस्तस्थुषश्च ॥ ३ ॥
२. 3. 9 २
3 २ ३२ ३ १ २
३१.२ 9
9
॥ १४ ॥ अग्न आषि पवस सुवार्जमिषञ्च नः । श्ररे बाधस् । दुच्छुनाम् ॥ १ ॥ विभ्राड् बृहत्पिचतु सोम्यम्मध्वायुर्द्दधद्यज्ञपतावविहुतम् । वातजू
२
3 २
39 2
२३१२३१ २
१ २
3 9 २ ३१२३ १ २ 3 9 २
३ १र २र
3 2 3 2 3
तो यो अभिरक्षतित्मना प्रजाः पिपत्ति बहुधा विराजति || २ || चित्रदेवाना
3
92 393 3 9 2 3 2 3.9
3
मुदगादनीकञ्चक्षु मित्रस्य वरुणस्याग्नेः
Acharya Shri Kailashsagarsuri Gyanmandir
३ २उ
३:२ ३ २ ३ १ ३
३२ ३१५
उरुःपृथुरयं वो अस्तुलोक इमा
३१र
२ उ
3 9 2 3 १२
। आमा द्यावापृथिवी अन्तरिक्षं सूर्य
२
3 3 3 9 2 3 2 39.3
यङ्गः पृश्निरक्रमीदसदन्मातरम्पुरः । पितरश्व
३ २४ उ १२ 3 2
39 २
3 9 2
२र
39 २र
प्रयत्स्वः ॥ ४ ॥ अन्तथरति रोचनास्यप्राणादपानती । व्यख्यन्महिषो दिवम्
3 २उ 3 92 3 9 २३१ २
2 3: 2 323 १ २
॥ ५ ॥ त्रिंशद्धाम विराजति वाक् पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥ ६ ॥
I
3
१ २
१२
अपत्यैतायवो यथा नक्षत्राय॒न्त्यकुभिः । सूराय विश्वचक्षसे ।। ७ ।। श्रटअन्नस्य
।
39 २ 3. १२
32 3 २ ३ २ ३. २ 3 १२
१ २
3 9 2
केतवो वि रश्मयोजना अनु । भ्राजन्तो अग्नयो यथा ॥
3 १२
ર 3 9 2
32
ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥ ६
२२ 3 १२
3 २उ उक २२ ३२
For Private And Personal
८ ॥ तरणिर्विश्वदर्शतो
३२ 3 2 3 १ २
॥ प्रत्यङ् देवानां विशः
१ २
3 १२
3
१० ॥ येना पावक चक्षसा भुर
प्रत्यङ्ङुदेषि मानुषान् । प्रत्यविश्वं स्वर्दृशे ॥
२ 3 २३ १ २
१ २ 3 9 २
१२ २२ ३ १२ ३२ ३१२
एयन्तञ्जनाँ अनु | त्वं वरुण पश्यसि || ११ || उद्यामेषि रजः पृथ्वहामिमानो
39 2
२३ 9 २
९ २
32 3 २ ३ २३ २२
अभिः । पश्यञ्जन्मानि सूर्य ॥ १२ ॥ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य