Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४६ सामवेदसंहिता ॥ प्र० ६. अर्धप्र० ३. द० १४४ २उ 3 १.२ 3 २ 3 ? 3 १ २३२ 3 २ 3 १ २ ३. २३ १२ र्गवः ॥ ६ ॥ यदच हिरण्यस्य यद्वा वच्च गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन 3 १२ २३ १२ 32 ३२ क 23.9 २ मा संसृजामसि ।। १० ।। सहस्तन्न इन्द्रदद्धयोज ईशे ह्यस्य महतो विरप्शिन् । ३१२ २३ १ ३ १२. २र 3. 9 २ ३२३ १२ 3.9 3 क्रतुन्न नृम्णं स्थविरञ्च वाजं वृत्रेषु शत्रून्त्सहना कृधी नः ।। ११ ।। सहर्षभाः ३१२ ३२७ 9 २ 3 2 3 9 २ सहवत्सादेत विश्वा रूपाणि विभ्रतीद्धीः । 3 २ ३१ २ आपस्सुप्रपाणा इहस्त ।। १२ । ।। १४ ।। ऋषिः-१ वैखानसः । २ विभ्राद् सूर्य्यपुत्रः । ३ कुत्साः । ४-६ सार्पराज्ञी । ७–१४ प्रस्कण्वः काण्वः । देवता-१ अग्निः पवमानः । २-१४ सूर्यः ॥ छन्दः - २ जगती । ३ त्रिष्टुप् । १, ४ - १४ गायत्री ॥ स्वरः- निषादः । ३ धैवतः । १, ४ - १४ षड्जः ॥ 3 97 २र ३ १२ आत्मा जगतस्तस्थुषश्च ॥ ३ ॥ २. 3. 9 २ 3 २ ३२ ३ १ २ ३१.२ 9 9 ॥ १४ ॥ अग्न आषि पवस सुवार्जमिषञ्च नः । श्ररे बाधस् । दुच्छुनाम् ॥ १ ॥ विभ्राड् बृहत्पिचतु सोम्यम्मध्वायुर्द्दधद्यज्ञपतावविहुतम् । वातजू २ 3 २ 39 2 २३१२३१ २ १ २ 3 9 २ ३१२३ १ २ 3 9 २ ३ १र २र 3 2 3 2 3 तो यो अभिरक्षतित्मना प्रजाः पिपत्ति बहुधा विराजति || २ || चित्रदेवाना 3 92 393 3 9 2 3 2 3.9 3 मुदगादनीकञ्चक्षु मित्रस्य वरुणस्याग्नेः Acharya Shri Kailashsagarsuri Gyanmandir ३ २उ ३:२ ३ २ ३ १ ३ ३२ ३१५ उरुःपृथुरयं वो अस्तुलोक इमा ३१र २ उ 3 9 2 3 १२ । आमा द्यावापृथिवी अन्तरिक्षं सूर्य २ 3 3 3 9 2 3 2 39.3 यङ्गः पृश्निरक्रमीदसदन्मातरम्पुरः । पितरश्व ३ २४ उ १२ 3 2 39 २ 3 9 2 २र 39 २र प्रयत्स्वः ॥ ४ ॥ अन्तथरति रोचनास्यप्राणादपानती । व्यख्यन्महिषो दिवम् 3 २उ 3 92 3 9 २३१ २ 2 3: 2 323 १ २ ॥ ५ ॥ त्रिंशद्धाम विराजति वाक् पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥ ६ ॥ I 3 १ २ १२ अपत्यैतायवो यथा नक्षत्राय॒न्त्यकुभिः । सूराय विश्वचक्षसे ।। ७ ।। श्रटअन्नस्य । 39 २ 3. १२ 32 3 २ ३ २ ३. २ 3 १२ १ २ 3 9 2 केतवो वि रश्मयोजना अनु । भ्राजन्तो अग्नयो यथा ॥ 3 १२ ર 3 9 2 32 ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥ ६ २२ 3 १२ 3 २उ उक २२ ३२ For Private And Personal ८ ॥ तरणिर्विश्वदर्शतो ३२ 3 2 3 १ २ ॥ प्रत्यङ् देवानां विशः १ २ 3 १२ 3 १० ॥ येना पावक चक्षसा भुर प्रत्यङ्ङुदेषि मानुषान् । प्रत्यविश्वं स्वर्दृशे ॥ २ 3 २३ १ २ १ २ 3 9 २ १२ २२ ३ १२ ३२ ३१२ एयन्तञ्जनाँ अनु | त्वं वरुण पश्यसि || ११ || उद्यामेषि रजः पृथ्वहामिमानो 39 2 २३ 9 २ ९ २ 32 3 २ ३ २३ २२ अभिः । पश्यञ्जन्मानि सूर्य ॥ १२ ॥ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124