Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १ २ ३ १२ २३२३१ 33 २ २र३ १२३ १ २ 3 १२.३ १ २ ३१.२ ३२.३ १२३१२ 3१२३१२ २. 3177 १२३१२ र २र३१र ३१२३ २ प० ६. अर्धम० ३. द० १३ ॥ पूर्वार्चिकः ।। परिचच्याणि वोचं मुम्नेष्विद्रो अन्तमा मदेम ॥ ६ ॥ यशो मा द्यावापृथिवी यशा मेन्द्रबृहस्पती । यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् । यशस्व्य३:स्याः संसदोहम् प्रवदिता स्याम् ॥१०॥ इन्द्रस्य नु वीय्योणि प्रवोचं यानि चकार प्रथमानि वजी । अहन्नहिमन्वपस्ततई प्रवक्षणा अभिनत् पर्वतानाम् । ॥११॥ अग्निरस्मि जन्मना जातवेदा घृतम्मे चक्षुरमृतम्म आसन् । त्रिधातुरों रजसो विमानोऽजनज्योतिहविरस्मि सर्वम् ॥ १२ ॥ पात्यग्निर्विपो अग्रम्पदं वेः पाति यडश्चरणं सूर्यस्य । पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥ १३ ॥ ॥१३॥ ऋषिः-१, २, ८-१२ वामदेवः ।३-७ नारायणः ॥ देवता-१ अग्निः । २ ऋतुः । ३-६ पुरुषः। ७ स्रष्टा । ८ द्यावापृथिवी । ६, ११ इन्द्रः। १० आत्मा। १२ गौः। छन्दः-१, २ पङ्क्तिः । ३-७, ६, १० अनुष्टुप् । ८, ११, १२ त्रिष्टुप् ॥ स्वरः-१, २ पञ्चमः । ३-७, ६, १० गान्धारः । ८, ११, १२ धैवतः ॥ __॥१३॥ भ्राजन्त्यग्ने समिधान दीदिवो जिड्डा चरत्यन्तरासनि । स त्वन्ना अग्ने पयसा वसुविद्राय बच्चों देशे दाः॥ ॥ वसन्त इन्जु रन्यो ग्रीष्म इछु रन्त्यः । वर्षाण्यनुशरदो हेमन्तः शिशिर इन्शुरन्त्यः ॥ २॥ सहस्रशीर्षाः पुरुषः सह साक्षः सहस्रपात् । स भूमि सर्वतो कृत्वात्यतिष्ठदशाङ्गलम ३॥ त्रिपादूर्द्ध उदेव पुरुषः पादोस्यहाभवत्पुनः । तथा विष्वव्यकामदशना नशने अभि ॥ ४॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । पादोऽस्य सवो भूतानि त्रिपा ३१२३१ दस्यामृतन्दिवि ॥ ५ ॥ तावानस्य महिमाततो ज्यायांश्चपूरुषः । उतामृतत्वस्येशानीयदन्ननातिरोहति ॥ ६॥ ततोविराडजायत विराजो अधि पूरुषः। स जातो अत्यरिच्यत पश्चामिमथो पुरः ॥७॥ मन्ये वान्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभियोजनम् । द्यावापृथिवी भवतं स्याने ते नो मुञ्चत महसः॥८॥ हरी त इन्द्र श्मश्रृण्युतो ते हरितौ हरी । तन्त्वा स्तुवन्ति कवयः पुरुषासो वन १२ 3१ २ ३ २३११ १२ र ३२ १२ २२ 32.२ ३ १ २. ३२ ३.३ २३१ २ ३१२३१२ २३ २३क २२७ 3. २३ १२ ३२ २३२उ ३१ २ २३१ 39 २ 3 २ 3१२३२ ३२उ ३१ २ ३१२ १२ २१२ ३२ ३१२ २ ३१२ ३ २ ४३१२ ३२ त पश्चा २२ ३१.२ ३१र२र ८या . . . ३१२३१. पर ३१२ 3१२३१ २ ३१ For Private And Personal

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124