Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४३ २३ १२७ र २ ३ २ ३ १२ 3 १र २रर मा विश्वरूप ३२.३.१२ ३.२3 3 १२ प्र० ६. अर्धप्र० ३. द० ११ ॥ पूर्वाचिकः ॥ ॥१०॥ ऋषिः-१ भरद्वाजः । २ वसिष्ठः । ३, ६ वामदेवः । ४ शुनः शेपः । ५ गृत्समदः । ७, ८ अमहीयुः । ६ आत्मा ॥ देवता-१-३ इन्द्रः । ४ वरुणः । ५, ७, ८ पवमानः । ६ विश्वेदेवाः । । अनः ॥ छन्दः-१ बृहती। २, ६ त्रिष्टुप् । ३, ७,८ गायत्री। ४,५ चतुष्पदागायत्री। ६ एकपदागायत्री ॥ स्वरः-१ मध्यमः । २, ६ धैक्तः । ३-८ षड्जः ॥ ॥१०॥ इन्द्र ज्येष्ठं न आभर प्रोजिष्ठं पुपुरि श्रवः । यदिधृक्षम वजहस्त रोदसी उभे शप पर पाः॥ १॥ इन्द्रो राजा जगतश्चर्षणीना यदस्य । ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतञ्चिदर्वाक् ॥ २॥यस्ये. दमा रजोयुजस्तुजे जने वनं स्वः । इन्द्रस्य रन्त्यं बृहत ॥ ३ ॥ उदुत्तमं वरुण पाशमस्मदवाधर्म विमध्यमं श्रथाय । अथादित्य व्रते वयन्तवानागसो अदितये. स्याम ॥ ४ ॥ त्वया वयम्पवमानेन सोम भरे कृतं विचिनुयाम. शश्वत् । तन्नो मित्रो वरुणे मामहन्तामदितिः सिन्धुः पृथिवी उत्त यौः ॥ ५ ॥ इर्म वृषण कृणुतैकमिन्माम् ॥ ६॥ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्प रिस्रवः ॥ ७॥ एना विखान्यर्य श्रा द्युम्नानि मानुषाणाम् । सिषासन्तो वना 3 २ ३२ ३ १३३१ २ ३१२ ३ १ २ ३ ३ १२.३ महे ॥८॥ अहमस्मि प्रथमजा ऋतस्य पूर्वदेवेभ्यो अमृतस्य नाम।योमा ददाति उ.१ २ ३२.३१२३१ २ स इदेव माव दहमनमनमदन्तममि ॥६॥ २३ २३१२ उउ. ३ २ क र १२ ३ १ २ ३२ १.२३१ २ ३ १२ ३१२ र ३.१२.२२ ३.१ २ १२. ३.२ ३१र २२ ३२ ३ १२. 3 १२ ३१२२ ३१२ 33333 २ २ ३ १ स नइ २३१२३१ २ ज्यव वरुणायम ॥११॥ऋषिः-१ श्रुतकतः।२ पवित्रः । ३, ४ मधुच्छन्दा वैश्वामित्रः । ५ प्रथः । ६ गृत्समदः । ७ नृमेक पुरुमेधौ ॥ देवता-१, ३, ४, ७ इन्द्रः । २ पवमानः । ५ विश्वेदेवाः । ६ वायुः ॥ छन्दः-१, ३, ४, ६ गायत्री । २ जगती । ५ त्रिष्टुप् । ७ अनुष्टुप् ॥ स्वर:-१, ३, ४, ६ षड्जः ।२ निषादः । ५ धैवतः । ७ गान्धारः॥ २३१२ ॥११॥ त्वमेतदक्षारया कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः॥१॥ ॥११॥ त्वमेतदक्षारयः कृष्णा ७२ ३२. विना ममिरे अस्य अरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः। मायाविनो ममिरे ३२ 3 3१ २ ३२३ 3२३ २३१२ मायया नृचक्षसः पितरो गर्भमादधुः ॥ २॥ इन्द्र इद्धयोः सचा सम्मिश्रा श्ल For Private And Personal

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124