________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२
३२
र २र३२३१ २.
१ २
३ १ २ ३१ २३१ २
२३
५० ६. अर्धप० २. द० ८॥ पूर्वार्चिकः ॥ युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥४॥धर्ता दिवः पवते कृत्यो रसो दक्षो देवानामनुयाद्यो नृभिः। कृणुषे नदीष्वा ॥ ५ ॥ कृपा मतीनां पवते विचक्षणः सोमो अवां प्रतरीतोषसा दिवः । प्राणा सिन्धूनां कलशां अचिक्रद दिन्द्रस्य हार्याविशन्मनीषिभिः॥६॥ त्रिरस्मै सप्तधेनवो दुदुहिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारुणि चक्रे यस्तैरवर्द्धत ॥ ७ ॥ इन्द्राय सोम सुषुतः परिस्रवापामीवाभवतु रक्षसा सह । माते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥ ८॥ असाचि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारमत्येष्यव्ययं श्येनो न योनि घृतवन्तमासदत॥६॥प्रदेवमच्छा मधुमन्त इन्दवोसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनवन्त ऊधभिः परिसुतमुस्रिया निर्णिजं धिरे॥१०॥अञ्जते व्यञ्जते समजते क्रतुं रिहन्ति मध्वाभ्यञ्जते । सिन्धोरुऽछासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ॥११॥ पवित्रं ते विततम् ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनून तदामो
२. ३२ 3 १र २ 3 र र अश्रुते भृतास इद्वहन्तः सन्तदाशत ॥ १२ ॥
१२.३१२३२उ ३२३१.२३३२ र
३
३
३१२ ३ १२ ३१र
२२३१२३१२
१२
र ३१२ .3
२ उक
३२ ३१२ ३१२
3२ ३२३१ २
॥ ८॥ ऋषिः-१, ७, ११ अग्निश्चाक्षुषः । २ चक्षुर्मानवः । ३, ४, ६, १० पर्वत नारदौ । ५ त्रितः आप्त्यः । ६ मनुराप्सवः । ८, १२ द्वितो प्राप्त्यः॥ इन्द्रो देवता ॥ उष्णिक् छन्दः ॥ ऋषभः स्वरः॥
3 १२ ३२ ३ २ ३ १ २ ३१२ ॥८॥ इन्द्रमच्छसुता इमे वृषणं यन्तु हरयः। श्रुष्टे जातास इन्दवः स्वर्विदः ॥१॥ प्रधन्वा सोम जागृविरिन्द्रायेन्दो परिस्रव । युमन्तं शुष्ममाभर स्वर्विदम् ॥२॥ सखाय आनिषीदत पुनानाय प्रगायत । शिशुन्न य : परिभूषत श्रिये
२१ २२ २३१र २२
३२३ २३१२ ३१२
१२३१
३२३१२
3
१
३ १२३२३.१२
॥ ४ ॥माण
शिलानमाभगायत । शिशुन्न हव्यैः स्वदयन्त गृतिभिः
द्विता ॥ ५ ॥ पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम
For Private And Personal