________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०
3 १२
३ २ ३ १२
3 २३१ २
७१ २ ३ १२3कर 3१२.३२
३.२ ।
साम
सामवेदसंहिता ॥ प्र० ६. अर्धप्र० २. द० ७ ॥ ॥६॥ ऋषिः-१ आन्धीगुः श्यावाश्विः । २, ३ ययाति हुषः । ४ मनुः सांवरणः । ५, ८ अम्बरीष ऋजिश्वानौ । ६, ७ ऋभसूनूकाश्यपौ । ह प्रजापतिर्वाश्यः॥ पवमानो देवता॥ छन्दः-१-६, ८, ६अनुष्टुप् । ७ बृहती ।। स्वरः-१-६, ८, ६ गान्धारः । ७ मध्यमः ॥
॥६॥ पुरोजितोवो अन्धसः सुताय मादयित्नवे । अप श्वानं श्नथिष्ट न सखायो दीजिह्वयम् ॥ १ ॥ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । प. तिविश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ २॥ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अतरन् देवान् गच्छन्तु वो मदाः॥३॥ सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमा । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥ ४॥ अभी नो वाजसातमं रयिमर्षशतस्पृहम् । इन्दो सहस्रपर्णसं तुविद्युम्नं विभासहम्
५॥ अभा नवन्त अद्रुहः प्रयामन्द्रस्य काम्यम् । वत्स न पूर्व आयान जात रिहन्ति मातरः ॥ ६ ॥ आ हर्यताय धृष्णवे धनुष्ट-वन्तिपोस्यम् । शुक्रा वियत्यसुराय निर्णिजे विषामग्रे महीयुवः ॥७॥ परित्यं हर्यत हरि बधु पुनन्ति वारेण । यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥८॥ प्रमुन्वानायान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसं हतामखन भगवः ॥६॥
3१२ ३१
३.१२. ३१२
१ २ ३१२ ।
..._
31.२ ३ १२
३१ २
१२ ३१र२र३ १ २
३ २३
काम्यम् । वत्सं न पर्व र २
3
३ १२
र
२र
१२ ३१र
१ २३१र २र३१ २ ३१२ ३२३१र२र
॥७॥ ऋषिः-१-३, ५ कविर्भार्गवः । ४ ऋषिगणः। ६ खिगणः। ७ वेणुर्वैश्वामित्रः । ८ वेनोभार्गवः । ६ भरद्वाजोवसुः । १० वत्सः। ११ अत्रिभीमः। १२ पवित्र आङ्गिरसः॥पवमानो देवता ।। जगती छन्दः॥ निषादः स्वरः।।
॥७॥ अभिप्रियाणि पवते च नो हितो नामानि यही अधि येषु वर्द्धते । आ सूर्यस्य बृहतो बृहन्नधिरथं विष्वञ्चमहद्विचक्षणः ॥१॥ अचोदसो नो धन्वन्त्विन्दवः प्रस्वानासो बृहदेवेषु हरयः । विचिदनाना इषयो अरातयोर्यो नः सन्तु सनिषन्तु नो धियः ॥ २ ॥ एष प्रकोशे मधुमा अचिक्रददिन्द्रस्य बजो वपुषा वपुष्टमः । अभ्यत्तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः॥३॥ सो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युन पमिनाति सङ्गिरम् । मर्य इव
३२१३३१२७ १.२ ३ १ २.३ १२
3१२
For Private And Personal