Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४० 3 १२ ३ २ ३ १२ 3 २३१ २ ७१ २ ३ १२3कर 3१२.३२ ३.२ । साम सामवेदसंहिता ॥ प्र० ६. अर्धप्र० २. द० ७ ॥ ॥६॥ ऋषिः-१ आन्धीगुः श्यावाश्विः । २, ३ ययाति हुषः । ४ मनुः सांवरणः । ५, ८ अम्बरीष ऋजिश्वानौ । ६, ७ ऋभसूनूकाश्यपौ । ह प्रजापतिर्वाश्यः॥ पवमानो देवता॥ छन्दः-१-६, ८, ६अनुष्टुप् । ७ बृहती ।। स्वरः-१-६, ८, ६ गान्धारः । ७ मध्यमः ॥ ॥६॥ पुरोजितोवो अन्धसः सुताय मादयित्नवे । अप श्वानं श्नथिष्ट न सखायो दीजिह्वयम् ॥ १ ॥ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । प. तिविश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ २॥ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अतरन् देवान् गच्छन्तु वो मदाः॥३॥ सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमा । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥ ४॥ अभी नो वाजसातमं रयिमर्षशतस्पृहम् । इन्दो सहस्रपर्णसं तुविद्युम्नं विभासहम् ५॥ अभा नवन्त अद्रुहः प्रयामन्द्रस्य काम्यम् । वत्स न पूर्व आयान जात रिहन्ति मातरः ॥ ६ ॥ आ हर्यताय धृष्णवे धनुष्ट-वन्तिपोस्यम् । शुक्रा वियत्यसुराय निर्णिजे विषामग्रे महीयुवः ॥७॥ परित्यं हर्यत हरि बधु पुनन्ति वारेण । यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥८॥ प्रमुन्वानायान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसं हतामखन भगवः ॥६॥ 3१२ ३१ ३.१२. ३१२ १ २ ३१२ । ..._ 31.२ ३ १२ ३१ २ १२ ३१र२र३ १ २ ३ २३ काम्यम् । वत्सं न पर्व र २ 3 ३ १२ र २र १२ ३१र १ २३१र २र३१ २ ३१२ ३२३१र२र ॥७॥ ऋषिः-१-३, ५ कविर्भार्गवः । ४ ऋषिगणः। ६ खिगणः। ७ वेणुर्वैश्वामित्रः । ८ वेनोभार्गवः । ६ भरद्वाजोवसुः । १० वत्सः। ११ अत्रिभीमः। १२ पवित्र आङ्गिरसः॥पवमानो देवता ।। जगती छन्दः॥ निषादः स्वरः।। ॥७॥ अभिप्रियाणि पवते च नो हितो नामानि यही अधि येषु वर्द्धते । आ सूर्यस्य बृहतो बृहन्नधिरथं विष्वञ्चमहद्विचक्षणः ॥१॥ अचोदसो नो धन्वन्त्विन्दवः प्रस्वानासो बृहदेवेषु हरयः । विचिदनाना इषयो अरातयोर्यो नः सन्तु सनिषन्तु नो धियः ॥ २ ॥ एष प्रकोशे मधुमा अचिक्रददिन्द्रस्य बजो वपुषा वपुष्टमः । अभ्यत्तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः॥३॥ सो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युन पमिनाति सङ्गिरम् । मर्य इव ३२१३३१२७ १.२ ३ १ २.३ १२ 3१२ For Private And Personal

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124