Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८ सामवेदसंहिता ॥ ० ६. अर्धप्र० १. द० ४ ।। 3 १ २३ १२ सहस्रधारो अत्यव्यमर्षति तमी मजन्त्यायवः ॥ १०॥ पवस्व वाजसातमोऽभिविश्वानि वार्या । त्वं समद्रः प्रथमे विधर्म देवेभ्यः सोम मत्सरः॥ ११ ॥ पवमान अमृक्षत पवित्रमतिधारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभिप्रि. यांसि च ॥ १२॥ २१ २ ३२ ६२ ३२३२३१२३१२ ॥ ४ ॥ ऋषिः-१, ६ उशना काव्यः । २ वृषगणो वासिष्ठः । ३, ७ पराशरः शाक्त्यः । ४, ६ वसिष्ठो मैत्रावरुणः । ५, १० प्रतर्दनः दैवोदासिः।८ प्रस्कण्वः काण्वः ॥ पवमानो देवता ॥ त्रिष्टुप् छन्दः ॥ धैवतः स्वरः॥ ॥४॥प्रतु द्रव परिकोश निषीद नृभिः पुनाना अभिवाजमषं । अ' १ र ३१२ ३ २ त्वा वाजिनं मर्जयन्तोच्छा बर्हिरशनाभिनयन्ति ॥ १॥ प्रकाव्यमुशनेव ब्रुवाणो ३१२३२३१ २ ३ १ २३ १२३१ ३२३१ २३२ कर 3 वकः वाहा K 3 २ १२३ १ २ ३ १ २३१ २३.१ गाव माना: साम ३२३१२ १२. २ ३२.३ १ २ ३ १२ प्रषाह ३ २ शानाः ॥ .२३१.२ ३१२ स देवो देवानां जनिमाविवक्ति । महिवतः शुचिबन्धुः पावकः पदा वराहो अभ्येति मन् ॥ २ ॥ तिस्रो वाच इश्यति प्रवद्रिऋतस्य धीतिं ब्रह्मणो मनीपाम् । गावो यन्ति गोपति पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ ३ ॥ अस्य पेषा हेमना पूयमानो देवो देवेभिः समपृक्तरसम् । सुतः पवित्रं पर्येति रेभन् मितेव सद्य पशुमन्ति होता ॥ ४ ॥ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः। जनितान्नेजनिता सूर्यस्य जनितेन्द्रस्य जनितीत विष्णोः ॥५॥ अभि त्रिपृष्ठ ऋषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वनावसानो वरुणो न प्रजा भुवनस्य गोपाः । तृषा पवित्रे अधिसानो अव्ये बृहत्सोमो वा वृधे स्वानो अद्रिः ॥ ७ ॥ कनिक्रन्ति हरिरामृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥ ८॥ एष स्य ते मधुमाँ इन्द्र सोमो दृषा दृष्णः परि पवित्रे अक्षाः । सहस्रदाः शतदा भूरिदावा शश्वत्तम बहिराबाज्यस्थात् ॥६॥ पवस्व सोम मधुमाँ ऋतावापो वसानो अधिसानो अव्ये । अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सरः इन्द्रपानः ॥ १० ॥ १. २३१ २ ३ १ १ २ ३१ २३१र२र 313 सिन्धुर्वि रत्न दयते वार्याणि ॥ ६॥ अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन् २३ २३ १ २३ २३१३ २ ३२१२ ज्यमान ३२ अ उ उक २र ज्यस्था 3 १२. ३ २ ३ र २र३ २३ २ ३ ऋतावापा वसाना For Private And Personal

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124