________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८ सामवेदसंहिता ॥ ० ६. अर्धप्र० १. द० ४ ।।
3 १ २३ १२ सहस्रधारो अत्यव्यमर्षति तमी मजन्त्यायवः ॥ १०॥ पवस्व वाजसातमोऽभिविश्वानि वार्या । त्वं समद्रः प्रथमे विधर्म देवेभ्यः सोम मत्सरः॥ ११ ॥ पवमान अमृक्षत पवित्रमतिधारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभिप्रि. यांसि च ॥ १२॥
२१ २
३२
६२
३२३२३१२३१२
॥ ४ ॥ ऋषिः-१, ६ उशना काव्यः । २ वृषगणो वासिष्ठः । ३, ७ पराशरः शाक्त्यः । ४, ६ वसिष्ठो मैत्रावरुणः । ५, १० प्रतर्दनः दैवोदासिः।८ प्रस्कण्वः काण्वः ॥ पवमानो देवता ॥ त्रिष्टुप् छन्दः ॥ धैवतः स्वरः॥
॥४॥प्रतु द्रव परिकोश निषीद नृभिः पुनाना अभिवाजमषं । अ'
१ र ३१२ ३ २ त्वा वाजिनं मर्जयन्तोच्छा बर्हिरशनाभिनयन्ति ॥ १॥ प्रकाव्यमुशनेव ब्रुवाणो
३१२३२३१ २ ३ १ २३
१२३१
३२३१ २३२ कर 3 वकः
वाहा
K
3
२
१२३ १ २ ३ १ २३१ २३.१ गाव
माना: साम ३२३१२ १२. २ ३२.३ १ २ ३ १२ प्रषाह
३ २ शानाः ॥ .२३१.२ ३१२
स
देवो देवानां जनिमाविवक्ति । महिवतः शुचिबन्धुः पावकः पदा वराहो अभ्येति मन् ॥ २ ॥ तिस्रो वाच इश्यति प्रवद्रिऋतस्य धीतिं ब्रह्मणो मनीपाम् । गावो यन्ति गोपति पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ ३ ॥ अस्य पेषा हेमना पूयमानो देवो देवेभिः समपृक्तरसम् । सुतः पवित्रं पर्येति रेभन् मितेव सद्य पशुमन्ति होता ॥ ४ ॥ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः। जनितान्नेजनिता सूर्यस्य जनितेन्द्रस्य जनितीत विष्णोः ॥५॥ अभि त्रिपृष्ठ ऋषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वनावसानो वरुणो न प्रजा भुवनस्य गोपाः । तृषा पवित्रे अधिसानो अव्ये बृहत्सोमो वा वृधे स्वानो अद्रिः ॥ ७ ॥ कनिक्रन्ति हरिरामृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥ ८॥ एष स्य ते मधुमाँ इन्द्र सोमो दृषा दृष्णः परि पवित्रे अक्षाः । सहस्रदाः शतदा भूरिदावा शश्वत्तम बहिराबाज्यस्थात् ॥६॥ पवस्व सोम मधुमाँ ऋतावापो वसानो अधिसानो अव्ये । अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सरः इन्द्रपानः ॥ १० ॥
१. २३१ २ ३ १
१ २
३१ २३१र२र
313
सिन्धुर्वि रत्न
दयते वार्याणि ॥ ६॥ अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्
२३ २३ १ २३ २३१३
२ ३२१२
ज्यमान
३२ अ उ
उक २र ज्यस्था
3 १२. ३ २ ३ र २र३ २३ २ ३
ऋतावापा वसाना
For Private And Personal