________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ षष्ठः प्रपाठकः ॥
॥ १ ॥ ऋषिः- - १, ८, ६ महीयुः । २ बृहन्मतिः अङ्गिरसः । ३ का श्यपोऽसितः । ४ प्रभूवसुः । ५ मेध्यातिथिः । ६, ७ निध्रुवि काश्यपः । १० वयः || पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः ॥
3
२ ३ २ ३ २३२३ १ २ ३ १२ उर
9
239 २
॥ १ ॥ उपोषु जातमसुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा यासिषुः ॥ १ ॥ । ॥
9 २
3
3 उड
3 R 3 9 2
उ २ 3 9 2 3 9
पुनानो अक्रमभि विश्वामृधोविचर्षणिः । शुम्भन्तिविमं धीतिभिः ।। २ ।। आवि
Acharya Shri Kailashsagarsuri Gyanmandir
२ 3 १ २ ३ २उ
3 १२३ १२
२२
3 9 २
१२ ३२ ३
शकलशं सुतो विश्वा अन्नभि श्रियः । इन्दुरिन्द्राय धीयते || ३ || असर्जिरथ्यो
३ २
3 9
२
यथापवित्रेचम्वोः सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥ ४ ॥ प्रयद्वावो न भूर्णयस्त्वेषा असो क्रमुः । नन्तः कृष्णामपत्वम् || ५ || अपनन्पवसे मृधः क्रतुवि
3 2 3 १ २
9 2 3 २उ ३ र २
3 १ २ 39 2
२ १
३ २
१ २
३ १२ ३
त्सोम मत्सरः । नुदस्वादेवयुज्ञ्जनम् ॥ ६ ॥ अया पवस्त्र धारया यया सूर्यमरोचयः ।
3 पूर २ ३२
9 २ ३ २उ
३१२ 32 3 १ २
9
9 २
हिन्वानो मानुषीरपः ॥ ७ ॥ स पवस्व य आविथेन्द्रं
त्राय हन्तवे । वत्रिवांस महीरपः ॥ ८ ॥ अया वीती परिस्रव यस्त इन्द्रोमदेष्वा । अवाहनवतीनिव ॥ ६ ॥
३ २३२
3 2 ३१र २२ 3 9 २
3
५ २ ३१२ २२ ३२उ 3 9 2 3 9 २
3 9 २, 3 23 २
परियुतं सन्द्रायं भरद्वाजनो अन्धसा | स्वानो अर्ष पवित्र श्रा ।। १० ।।
१२
॥ २ ॥ ऋषिः -- १ मेध्यातिथिः । २, ७ भृगुः । ३ उचभ्यः । ४ अवत्सारः । ५, ६ निधुविः काश्यपः । ८, ६ काश्यपोः मारीचः । १० असितः । ११ कविः । १२ जमदग्निः । १३ अयास्यः आङ्गिरसः । १४ महीयुः ॥ पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः ॥
३२ उ १२३२ 3 9 २२ ३ २
१२ २३
|| २ || चिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सं सूर्येण दिद्युते ॥ १ ॥
392
3 2 3 9 2 3 9 2
२
3 १२३ १२
9 2 3 9 3
या ते दक्षमयोभुवं वह्निमद्या वृणीमहे । पान्तमा पुरुस्पृहम् ॥ २ ॥ अध्वर्यो अद्रिभिः
३१र
२२ ३ २ ३ १ २
3 9 २
3 १ २
सुतं सोमं पवित्रे नय । पुनाहीन्द्राय पातवे || रासुतस्यान्धसः । तत्स मन्दी धावति || ४ ||
3 १२ २र
3 २
२
For Private And Personal
२३ २ 3 9
3
9
३ || तरत्स मन्दी धावति धा
१२
3
३ १
पवस्व सहस्रिणं रयिं सोम