Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथ षष्ठः प्रपाठकः ॥ ॥ १ ॥ ऋषिः- - १, ८, ६ महीयुः । २ बृहन्मतिः अङ्गिरसः । ३ का श्यपोऽसितः । ४ प्रभूवसुः । ५ मेध्यातिथिः । ६, ७ निध्रुवि काश्यपः । १० वयः || पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः ॥ 3 २ ३ २ ३ २३२३ १ २ ३ १२ उर 9 239 २ ॥ १ ॥ उपोषु जातमसुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा यासिषुः ॥ १ ॥ । ॥ 9 २ 3 3 उड 3 R 3 9 2 उ २ 3 9 2 3 9 पुनानो अक्रमभि विश्वामृधोविचर्षणिः । शुम्भन्तिविमं धीतिभिः ।। २ ।। आवि Acharya Shri Kailashsagarsuri Gyanmandir २ 3 १ २ ३ २उ 3 १२३ १२ २२ 3 9 २ १२ ३२ ३ शकलशं सुतो विश्वा अन्नभि श्रियः । इन्दुरिन्द्राय धीयते || ३ || असर्जिरथ्यो ३ २ 3 9 २ यथापवित्रेचम्वोः सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥ ४ ॥ प्रयद्वावो न भूर्णयस्त्वेषा असो क्रमुः । नन्तः कृष्णामपत्वम् || ५ || अपनन्पवसे मृधः क्रतुवि 3 2 3 १ २ 9 2 3 २उ ३ र २ 3 १ २ 39 2 २ १ ३ २ १ २ ३ १२ ३ त्सोम मत्सरः । नुदस्वादेवयुज्ञ्जनम् ॥ ६ ॥ अया पवस्त्र धारया यया सूर्यमरोचयः । 3 पूर २ ३२ 9 २ ३ २उ ३१२ 32 3 १ २ 9 9 २ हिन्वानो मानुषीरपः ॥ ७ ॥ स पवस्व य आविथेन्द्रं त्राय हन्तवे । वत्रिवांस महीरपः ॥ ८ ॥ अया वीती परिस्रव यस्त इन्द्रोमदेष्वा । अवाहनवतीनिव ॥ ६ ॥ ३ २३२ 3 2 ३१र २२ 3 9 २ 3 ५ २ ३१२ २२ ३२उ 3 9 2 3 9 २ 3 9 २, 3 23 २ परियुतं सन्द्रायं भरद्वाजनो अन्धसा | स्वानो अर्ष पवित्र श्रा ।। १० ।। १२ ॥ २ ॥ ऋषिः -- १ मेध्यातिथिः । २, ७ भृगुः । ३ उचभ्यः । ४ अवत्सारः । ५, ६ निधुविः काश्यपः । ८, ६ काश्यपोः मारीचः । १० असितः । ११ कविः । १२ जमदग्निः । १३ अयास्यः आङ्गिरसः । १४ महीयुः ॥ पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः ॥ ३२ उ १२३२ 3 9 २२ ३ २ १२ २३ || २ || चिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सं सूर्येण दिद्युते ॥ १ ॥ 392 3 2 3 9 2 3 9 2 २ 3 १२३ १२ 9 2 3 9 3 या ते दक्षमयोभुवं वह्निमद्या वृणीमहे । पान्तमा पुरुस्पृहम् ॥ २ ॥ अध्वर्यो अद्रिभिः ३१र २२ ३ २ ३ १ २ 3 9 २ 3 १ २ सुतं सोमं पवित्रे नय । पुनाहीन्द्राय पातवे || रासुतस्यान्धसः । तत्स मन्दी धावति || ४ || 3 १२ २र 3 २ २ For Private And Personal २३ २ 3 9 3 9 ३ || तरत्स मन्दी धावति धा १२ 3 ३ १ पवस्व सहस्रिणं रयिं सोम

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124