________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
सामवेद संहिता |
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ५. श्र० २. ५०६ ॥
3 २ 392
9 3 ३२ ३१२
3 3 .
१२
3 9
२
अच्छा न धीतयः ॥ ५
3 9 २
॥ प्र वो महे मतयोयन्तु विष्णवे मरुत्वते गिरिजा एवया मरुत् । शर्द्धाय प्र यज्यवे सुखादये तबसे भन्ददिष्टये धुनिव्रताय शवसे
१र २२३
१२ र
3 9.2 37.2 3
ગ્ 3 १ २
३ १२.
उ २ ३१र २र
3 २उ
33 २
392 3 2 3 2 3 9
२
|| ६ || यारुचा हरिया पुनानो विश्वाद्वेषांसि तरति सयुग्वाभिः सरो न सयुग्व
9
239 २
3 9 २ ३ र २र
3 २ ३१ २३१२ २२
भिः । धारापृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृकुभिः
3 9
२३२
उ २उ
3 २३१२३क २२ 39 239 2.
सप्तास्योर्ऋभिः ॥ ७ ॥ अभित्यं देवं सवितारमोरयोः कविक्रतुमर्चामि
3 9 2
३ २ २ २ ३ २ 3 २
3 रेउ ३२३ १२ २२ 39 R 3
9
सत्यसवं रत्नधामभिप्रियं मतिम् । ऊडी यस्यामतिर्भादिद्युतत्सवीमनि हिरण्यपा
३१ २ 3 9 २
3 १र
२२
3 9 2 3 9 3
37
रिमिमीतसुक्रतुः कृपास्वः ॥ ८ ॥ अग्नि होतारं मन्ये दास्वन्तं वसोः सनं सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्द्धया स्वध्वरो देवो देवाच्या कृपा
3 २
3
32 3 9 २३१ ३ १२
3 १ २
३१२
२३ १२ २२ ३१ २
घृतस्य विभ्राष्टिमनुशुक्रशोचिष आजुह्वा न स्य सर्पिषः ॥ ६ ॥ तव त्यं नयनृतोप
32 3 R 3 2
3 9 २ ३ २
३ १२ अ १ २ ३
१ २ 3
इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यंकृतम् । यो देवस्य शवसा मारिणा अरि
३२
२ ३ 9 २३ १२३१ २ ३३२ २८ ३१२ 3.9 २र
पः । भुवो विश्वमभ्य देवमोजसा विदेदूर्जे शतक्रतुर्विदेदिषम् ॥ १० ॥
-
॥ ६ ॥ ऋषिः — १, ४ अमहीयुः | २ मधुच्छन्दाः | ३ भृगुर्वारुणिः । ५ त्रितः । ६ कश्यपः । ७ जमदग्निः । ८ दृढ़च्युतः आगस्त्यः । ६, १० काश्यपोऽसितः || पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः
3 १
39 २२
3 9
२२ 3 २उ ३ २३ १२
॥ ६ ॥ उच्चा ते जातमन्धसो दिवि सम्याददे । उग्रं शर्म महि श्रवः ॥ १ ॥
२ २ 3 9 २ 3 १२
३ १२
9 23 १ २.
३२
१ २
3
स्वादिष्ठया मठिया पवस्व सोमधारया । इन्द्राय पातवे सुतः ॥ २
॥ वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा || ३ || यस्ते मदो वर
१२
३२
3 9 2 3
२
१२ 3
१२ ३ १ २
१ २
३ २
३ २३ 3 9 २ ३ १ २
स्तेनापवस्वान्सा | देवावीरघशंसा || ४ || तिस्रो वाच उदीरते गावोमिमन्ति
३१२
१२ 3 १ २
9 २
३१२३ १२ ३ १२
3
२३ 9 २ ३ १२
१ २ ३१२०२२ ३ १२ २२ 3 ફ્
उ २उ
धेनवः । हरिरेति कनिक्रदत् || ५ || इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । -- र्कस्य योनिमासदम् || ६ || असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥ ७ ॥ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे मरुयो वायवे मदः
२
39
२३ ३२
3 9
३२ ३
२
॥ ८ ॥ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥ ६ ॥
For Private And Personal
१२
3 १ २
१ २ ३२ ३२ 3 १२र उक २२ ३२ परिमिया दिवः कविर्वयांसि नप्त्योर्हितः । स्वानैयति कविक्रतुः ॥ १० ॥