Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म. ५. अर्धप्र० २. द० १०॥ पूर्वार्चिकः ॥
॥ १० ॥ ऋषिः-१ कविर्मेधावी । २ श्यावाश्वः । ३ त्रितः। ४, ८ अमहीयुः । ५ भृगुः । ६ कश्यपः । ७ निधुविः काश्यपः। ६, १० काश्यपोऽसितः॥ पवमानो देवता ॥ गायत्री छन्दः ॥ षड्जः स्वरः ॥
२ ३१२
.१र - २र . 3 २३ १२. ३१ २ 3 ॥ १०॥ सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः
१२३. १२३२ ३१ पवर
माज
अपाद्व
२३ वृषा
॥ १ ॥ प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिपा इव ॥२॥ पवस्वेन्दो वृषासुतः कृधी नो यशसो जने । विश्वा अपद्विषो जहि ॥ ३॥ वृषाखसि भानुना घुमन्तं त्वा हवामहे । पवमान स्वदृशम् ॥ ४ ॥ इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । सृजदेश्वं रथीरिव ॥ ५ ॥ असूक्षत प्रवाजिनो गव्या सोमोसो अश्वया । शुक्रासो वीरयाशवः ॥ ६ ॥ पवस्व देव आयुषगिन्गच्छतु ते मदः । वायुमारोह धर्मणा ॥ ७ ॥ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥ ८ ॥ परि स्वानास इन्दवो मदाय बर्हणा गिरी । मधो अर्षन्ति धारय ॥ ६ ॥ परिमासिष्यदत्कविः सिन्धोरूमविधिश्रितः । कारं विश्वत्पुरुस्पृहम् ॥१०॥
१र र313
३२. ३१र
२२३२
३१ २
इति द्वितीयोधः प्रपाठकः पञ्चमश्च
प्रपाठकः समाप्तः
For Private And Personal

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124