Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir म. ५. अर्धप्र० २. द० १०॥ पूर्वार्चिकः ॥ ॥ १० ॥ ऋषिः-१ कविर्मेधावी । २ श्यावाश्वः । ३ त्रितः। ४, ८ अमहीयुः । ५ भृगुः । ६ कश्यपः । ७ निधुविः काश्यपः। ६, १० काश्यपोऽसितः॥ पवमानो देवता ॥ गायत्री छन्दः ॥ षड्जः स्वरः ॥ २ ३१२ .१र - २र . 3 २३ १२. ३१ २ 3 ॥ १०॥ सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः १२३. १२३२ ३१ पवर माज अपाद्व २३ वृषा ॥ १ ॥ प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिपा इव ॥२॥ पवस्वेन्दो वृषासुतः कृधी नो यशसो जने । विश्वा अपद्विषो जहि ॥ ३॥ वृषाखसि भानुना घुमन्तं त्वा हवामहे । पवमान स्वदृशम् ॥ ४ ॥ इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । सृजदेश्वं रथीरिव ॥ ५ ॥ असूक्षत प्रवाजिनो गव्या सोमोसो अश्वया । शुक्रासो वीरयाशवः ॥ ६ ॥ पवस्व देव आयुषगिन्गच्छतु ते मदः । वायुमारोह धर्मणा ॥ ७ ॥ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥ ८ ॥ परि स्वानास इन्दवो मदाय बर्हणा गिरी । मधो अर्षन्ति धारय ॥ ६ ॥ परिमासिष्यदत्कविः सिन्धोरूमविधिश्रितः । कारं विश्वत्पुरुस्पृहम् ॥१०॥ १र र313 ३२. ३१र २२३२ ३१ २ इति द्वितीयोधः प्रपाठकः पञ्चमश्च प्रपाठकः समाप्तः For Private And Personal

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124