________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३२३ १२333 १२२ ३१२
3 १र ३२२.७१
म० ५. अर्ध प्र० २. द. ८॥ पूर्वार्चिकः ॥ ___॥७॥ अचेत्यग्निश्चिकितिहव्यवाङ्ग सुमद्रथः ॥ १ ॥ अग्ने त्वं नो अन्तम उत त्राता शियो भुवो वरूथ्यः ॥२॥ भगो न चित्रो अग्निमहोनां दधाति रत्नम् ॥ ३ ॥ विश्वस्य भस्तोभ पुरो वा सन्याद वेह नूनम् ॥४॥ उषा अप स्वसृष्टमः संवर्त्तयति वर्तनि मुजातता ॥ ५ ॥ इमा नु के भुवना सीपधेमेन्द्रश्च विश्वे च देवाः ॥६॥ वि सुतयो यथापया इन्द्र त्वद्यन्तु रातयः ॥ ७॥ अया वार्ज देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ ८॥ ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणही न इन्द्र ॥ ६ ॥ इन्द्रो विश्वस्य राजति ॥ १० ॥
॥८॥ ऋषिः-१, १० गृत्समदः । २ गौरागिरसः। ३,५,६ परुच्छेपः। ४ रेभाः। ६ एवयामरुत् । ७ अनानतः पारुच्छेपिः । ८ नकुलः ॥ देवता-१, ३, ४, १० इन्द्रः । २ मूर्यः । ५ विश्वेदेवाः । ६ मरुतः । ७ पवमानः । ८ सविता । ६ अग्निः ॥ छन्दः-१, ३, ५, ७, ६ अत्यष्टिः। २, ४, ६ अतिजगती । ८, १० अतिशकरी ॥ स्वरः-१, ३, ५, ७, ६ गान्धारः । २, ४, ६ निषादः । ८, १० पञ्चमः ॥
उरलर २र
२३२३१२३२३ १२ ३ १२. ३१२३.२
१२ 3
३२र
॥८॥ त्रिकद्रुकेषु महिषोयवाशिरं तुविशुष्मस्तृम्पत्सोममपिवद्विष्णुना सुतं यथावशम् ।सई ममाद महिकर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ॥ १ ॥ अयं सहस्रमानवो दृशः कवीनां मतिज्योतिर्विधर्म । बनासमीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः॥ २॥ एन्द्र याछुप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । हवामहे त्वा प्रयस्वन्तः सुतेष्वापुत्रासो न पितरं वाजसातय माह तमिन्द्रं जोहवीमि मघवानमुग्रं संत्रा दधानमप्रतिष्कृत श्रवांसि भूरि । मंहिष्ठो गी
ते राये नो विश्वा सुपथा कृणोतु वजी ॥४॥ अस्तु श्रीषट् पुरो अग्नि धिया दध प्रानु त्यच्छदौं दिव्यं वृणीमह इन्द्रवायू वृणीमहे । यद्ध क्राणाविवस्वते नाभा सन्दाय नव्यसे । अध प्र नूनमुपयन्ति धीतयो देवाँ
३२३ १र२र३१ २३ १ २३२ 3 १२३ १ २ ह्यप नः परावता नायमच्च 3 १२३२३२ ३ २ ३२३ १ २ ३१२३ १२
ज
१र २२
३२ ३ १ २ ३१२
२ ३१
भिराच
३१ २
२ ३.२ 3 २३१ २३ १र
या दध श्रा १२ ३ २ ३१ २.३ १ २ ३ २ ३ १ २
२ ३ २ ३१रर
१ २
३२उ
For Private And Personal