________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प० ५. अर्ध प्र० १. द० ५॥ पूर्वाचिकः॥
३१ तमः । ८ अंहोमुग्वामदेव्यः ॥ देवता-१, २,७ अग्निः । ३ उपाः। ४ सोमः । ५, ६ इन्द्रः । ८ विश्वेदेवाः।। छन्दः-१-७ पतिः। ८ उपरिष्टाद् बृहती ॥ स्वरः१-७ पञ्चमः । ८ मध्यमः॥
॥ ४॥ ा ते अग्न इधीमहि युमन्तं देवाजरम् । यद्ध स्याते पनीयसी समिदीदयति धवीर्ष स्तोत्र्भ्य आभर ॥ १ ॥ आग्नि न स्वदृक्तिभिहोतारं त्वा दृणीमहे । शीरं पावकशोचिष विवो मदे यज्ञेषु स्तीर्णवहिप विवक्षसे ॥ २ ॥ महे नो अद्य वोधयोपो राय दिवित्मती । यथाचिन्नो अवौधयः सत्यवसि वाय्ये मुजाते अश्वमूनृते ॥ ३ ॥ भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे॥४॥ क्रत्वा महाँ अनुष्वधं भौम आ वाटते शवः । श्रिय ऋष्य उपाकयोनिशिग्री हरिवान् दधे हस्तयोर्वजमायसम् ॥ ५ ॥ स घातं वृषणं रथमधिनि तेष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजान्विन्द्र ते हरी ॥६॥ अग्नि तं मन्ये यो वसुरस्त यं यन्ति धेनवः । अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतभ्य आभर ॥७॥ न तमहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयति वरुणो असिद्विषः ॥ ८॥
२२.३
१
२
३२र
३ १ २
३ २ ३ १ २ 33र
र
१
२
3 र
२र३ २ ३ २३ २ २ ३ ३१र २२.३ १२.
3र २र३ २३१.२.
३.१२
१र २र३
3१र
२र३२उ ३२ १र
२र३१२३१२३२उ:
१
. 3.२३ १२ ३२ ३ १२
३१२३१ २.१२.३२ ३१र २र.
२
३१ २ ३१र. २र ॥ ७ ॥ २३१ २3१:२
॥५॥ ऋषिः-१-६ ऋण-त्रसदस्यू । ७ वसिष्ठः । ८ वामदेवः ।। वाजिनां स्तुतिः। १० ऐश्वरयोर्धिष्ण्याः ॥ देवता-१-६, १० परमानः । ७ मरुतः । ८ अग्निः । ६ वाजिनः ॥ छन्दः-१, ३, ४, ५, ७, १० द्विपदा पतिः । ८ पदपतिः । ६ पुरउष्णिक् । २, ६ त्रिपदा अनुष्टुप्पिपीलिकामध्या ॥ स्वरः-१, ३-८, १० पञ्चमः । २, ६ गान्धारः । ६ ऋषभः ।।
१ २ ३ १र
२२
॥ ५॥ परि प्रधन्वेन्द्राय सोमस्वादुर्मित्राय पूष्णे भगाय वाजसातये परि वृत्राणि सक्षणिः । द्विपस्तरथ्या ऋणया न ईरसे ॥२॥पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ ३ ॥ पवस्व सोम महे दक्षा
१२३ १ २ ३१.२ २१.
२ वाजसा
3 १ २३२ ३ २.३२ ३ साम महार
३२ 31 २ ३ १ २ .
व्या पाया ३.१र २र
१२ भि धाम॥३ ॥ पवस्त्र
र र ३
प्रधन्व
१२ २॥पवस्व ३२3 3
२
For Private And Personal