________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ पञ्चम प्रपाठकः ॥
।। १ ।। ऋषिः – १ प्रगाथः । २ भरद्वाजः । ३ नृमेधः । ४ पर्वतः । ५, ७इरिमिङः । ६ विश्वमनाः । ८ वसिष्ठः ॥ देवता-१-४, ८ इन्द्रः । ५, ७ आदित्याः । ६ अग्निः ।। छन्दः - १ - ० उष्णिक् । ८ विराडुष्णिक् । ऋषभः स्वरः ॥
३१र २र
3 १२ ३२ ३१२
१२ दर
।। १ ।। गृणे तदिन्द्र ते शव उपमा देवतातये । यद्धसि वृत्रमोजसा शची
२
Acharya Shri Kailashsagarsuri Gyanmandir
२ 3 १२ २२
3 9 2
39T
पते ॥ १ ॥ यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयं स सोम इन्द्र ते सुतः
१ २
१ २
3
३ २२
रेर
३ १२ 3 र
२र
पिव || २ || एन्द्र नो गधि प्रिय सत्राजिदगोद्य । गिरिर्न विश्वतः पृथुः पति
3 2
२
३१२३१ २
39
३२ ३
२९ ३२ ३
र्दिवः || ३ || य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येनाहंसि न्या३त्रिण
१ २
३१र २३ ३ १ उ
3 9 2 3 १ २३१२
9 २
तमीमहे ॥ ४ ॥ तुचे तुनाय तत्सु नो द्राघीय श्रायुर्जीवसे | आदित्यासः समहसः
3 १२
3 १र
२२ ३१ २
३१२
१२
3 2
कृणोतन || ५ || वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम् । अहरहः शुन्ध्युः । परिपदामित्र ।। ६ । अपामीवामपसृधमपसेधत दुर्मतिम् । श्रादित्यासो युयोतना
3 १२३
बहुभ्यां सुतो नाव ॥ ८ ॥
१२
२ 3 9 3 3 9 २ 3 9 2 3 9 २ ३१ २
३ २
नो हसः ॥ ७ ॥ पिवास सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतु
3
॥ २ ॥ ऋषिः–१–६, ६, १० सौभरिः । ७, ८ नृमेधः ॥ देवता - १, ४, ५, ७ - १० इन्द्र: । ३, ६ मरुतः ॥ ककुप् छन्दः ॥ ऋषभः स्वरः ||
२ ३ १२
२र
39 2 ३१ २
३१२३१ || २ || अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्व
2
9 २ ३१२ ३१र
२र
३२ ३ १ २
१ २ ३ १ २
मिच्छ से ॥ १ ॥ यो न इदमिदं पुरा प्रवस्य निनाय तमुवस्तुषे । सखाय इन्द्र
३१२
9 2 3 १२
3 9 २
39 2
3 9 २
मूतये || २ || आगन्ता मारिषण्यत प्रस्थावानो मापस्थात समन्यवः । हळाचिद्यमयिष्णवः ।। ३ ।। आयाययमिन्दवे श्वपतेऽगोपत उर्वरापते । सोमं सोमपते
9 २
३ २ ३१र २२ ३१ २
3 १₹ २२ ३
पिव ॥ ४ ॥ त्वया हस्त्रियुजा वयं प्रतिश्वसन्तं वृषभ वीमहि | संस्थे जनस्य
| गोमतः || ५ || गावश्चिद् घासमन्यवः सजात्येन मरुतः संबन्धवः । रिहते ककुभा
१२
१ २
क ३ २र ३२३ १२
३१२ ३१३२
For Private And Personal