Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र० ४. अर्धप्र०२. द० १०॥
१२३२३१२३ १३
उक २र
२ ३२ ३१२ 3
२३ १२
१२.२
३१ २३ १२
३२ ३ २ १२ १२३१
- २.३ १र
२र
२३ १ २
३३ २ २
3233
.
अन्ध
॥१०॥ इन्द्र सुतेषु सामेषु क्रतुं पुनीष उक्थ्यम् । विदे धस्य दक्षस्य महाँ हि षः ॥ १ ॥ तमु अभिप्रगायत पुरुहूतं पुरुषुतम् । इन्द्रं गीर्भिस्तविषमाविवासत ॥ २ ॥ तं ते मदं गृणीमसि वृषणं पृचु सासहिम् । उ लोककृनुमद्रिवो हरिश्रियम् ॥ ३ ॥ यत्सोममिन्द्र विष्णवि यदा घ त्रित आप्त्यै । यद्वा मरुत्सु म न्दसे समिन्दुभिः ॥ ४ ॥ एदु मधोमदिन्तरं सिञ्चाध्वयों अन्धसः । एवाहि वीरस्तवते सदावृधः ॥ ५ ॥ एन्दुमिन्द्राय सिञ्चत पिबातिसोम्यं मधु । प्रराधांसि चोदयते महित्वना ॥ ६ ॥ एतोन्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् । कृष्टीयोविश्वा अभ्यस्त्येक इत् ॥ ७ ॥ इन्द्राय साम गायत विप्राय बृहते बृहत् । - ह्मकते विपश्चिते पनस्य ॥ ८॥ य एक इद्विदयते वसु मतोय दाशुष । इशाना अप्रतिष्कृत इन्द्रो अङ्ग ।। ६ ॥ सखाय आशिषामहे ब्रह्मेन्द्राय वजिणे । स्तुष .. ऊषु वो मृतमाय धृष्णवे ॥ १०॥
3
२
स्तवाम सखायः स्त
२र
३२१
३
२ ।
.
न्द्राय सामगायत ।
-
३२ ३ १२
इति द्वितीयोधः प्रपाठकः चतुर्थश्च
प्रपाटकः समाप्तः
For Private And Personal

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124