Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२ भगाय ॥ ५ मयराज्य । या ३२ ३२३ २ ३ २ कर 3 २३ १ २ १ २ ३२३३३२उ .३ २३२ ३२ 3.3 १२३ १ २ ३३.२ १२.३२ ३२ 3 १ २ ३२ 3१र र 3१२३२ सामवेदसंहिता। म० ५.अर्धप्र० २. द०७॥ याश्वो न निक्तो वाजी धनाय ॥ ४ ॥ इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविभगाय ॥ ५ ॥ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । वाजाँ अभि पवमान प्रगाहसे ॥ ६॥ क ई व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥ ७॥ अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋथ्यामा त आहे: ॥८॥ आविर्मा आवाज वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्ग अर्वन्तो जयत ॥ ६॥ पवस्त्र सोम द्युम्नी मुधारोमहाँ अवीनामनुपूर्व्यः ॥ १० ॥ ___ इति प्रथमोऽर्धः प्रपाठकः ॥ ६ ॥ ऋषिः-३ त्रसदस्युः । ७ सम्पातः * ॥ देवता-१-५, ८-१० इन्द्रः। ६ विश्वेदेवाः । ७ उपाः ।। पतिश्छन्दः।। पञ्चमः स्वरः ॥ ॥६॥ विश्वतोदावन्विश्वतो न अाभर यं त्वा शविष्ठमीमहे ॥ १ ॥ एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ २॥ ब्रह्माण इन्द्रं महयन्तो अभैरवधेयनहये हन्तवा उ ॥ ३ ॥ अनवस्ते रथमश्वाय ततस्त्वष्टा वज्रं पुरुहूतं द्युमन्तम् ॥ ४ ॥शं पदं मधं रयीषिणे न काममवतो हिनोति न स्पृशद्रयिम् ॥५॥ सदा गावः शुचयो विश्वधायसः सदादेवा अरेपसः ॥ ६॥ आयाहि वनसा सह गावः सचन नं यधभिः॥७॥ उप प्रक्षे मधुमति नियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥ ८॥ अर्चन्त्य मरुतः स्वर्का आस्तीमति श्रुतो युवा स इन्द्रः ॥ ॥ प्रव इन्द्राय दृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥ १० ॥ 3.१ २ ३११ २३१२ २ २ ३ २ ३ २३ १ २ ३ २ ३.२ ३ २ ३ १ २ ३१२ ३१र २र 3१२३२३१ २ १२३ २३ १ २ ३ २३१ २ ३१२ २३ २3 सदा २र 3 १ २ ३ १ २३१ २३१२ वधायस 'अरपस १२ ३१र २ 3१२ 35 सासह 21 र १२ ३२ 333 ३१र र . २३ १ २ १ २ ३ १ २ ३ १ २ ३ २ 3. ॥७॥ ऋषिः-१ सम्पातः । २ बन्धुः । ३, ४ बन्धुः सुबन्धुर्वेिप्रवन्धुः। ५ सम्बर्तः । ६ भौवन आत्थः । ७ कवषऐलूपः । ८ भरद्वाजः । आत्रेयः । १० वसिष्ठः ॥ देवता-१, २, अग्निः । ३, ४, ८, १० इन्द्रः । ५ उषाः । ६, ७, ६ विश्वेदेवाः ॥ छन्दः-१, २, ५, ७ द्विपदापतिः। ३, ४ पञ्चदशाक्षरा गायत्री । १० एकपदा अष्टाक्षरा गायत्री । ६, ८, ६ द्विपदात्रिष्टुप् । स्वरः-१, २, ५, ७ पञ्चमः । ३, ४, १० षड्जः । ६, ८, ६ धैवतः ॥ * अन्ये पुस्तकेषु नोपलभ्यन्ते For Private And Personal

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124