________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२
भगाय ॥ ५
मयराज्य । या ३२ ३२३ २ ३
२ कर 3 २३ १ २
१
२
३२३३३२उ .३ २३२ ३२ 3.3 १२३
१ २ ३३.२
१२.३२ ३२
3
१ २ ३२ 3१र
र 3१२३२
सामवेदसंहिता। म० ५.अर्धप्र० २. द०७॥ याश्वो न निक्तो वाजी धनाय ॥ ४ ॥ इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविभगाय ॥ ५ ॥ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । वाजाँ अभि पवमान प्रगाहसे ॥ ६॥ क ई व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥ ७॥ अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋथ्यामा त आहे: ॥८॥ आविर्मा आवाज वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्ग अर्वन्तो जयत ॥ ६॥ पवस्त्र सोम द्युम्नी मुधारोमहाँ अवीनामनुपूर्व्यः ॥ १० ॥
___ इति प्रथमोऽर्धः प्रपाठकः ॥ ६ ॥ ऋषिः-३ त्रसदस्युः । ७ सम्पातः * ॥ देवता-१-५, ८-१० इन्द्रः। ६ विश्वेदेवाः । ७ उपाः ।। पतिश्छन्दः।। पञ्चमः स्वरः ॥
॥६॥ विश्वतोदावन्विश्वतो न अाभर यं त्वा शविष्ठमीमहे ॥ १ ॥ एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ २॥ ब्रह्माण इन्द्रं महयन्तो अभैरवधेयनहये हन्तवा उ ॥ ३ ॥ अनवस्ते रथमश्वाय ततस्त्वष्टा वज्रं पुरुहूतं द्युमन्तम् ॥ ४ ॥शं पदं मधं रयीषिणे न काममवतो हिनोति न स्पृशद्रयिम् ॥५॥ सदा गावः शुचयो विश्वधायसः सदादेवा अरेपसः ॥ ६॥ आयाहि वनसा सह गावः सचन नं यधभिः॥७॥ उप प्रक्षे मधुमति नियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥ ८॥ अर्चन्त्य मरुतः स्वर्का आस्तीमति श्रुतो युवा स इन्द्रः ॥ ॥ प्रव इन्द्राय दृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥ १० ॥
3.१ २ ३११
२३१२
२ २
३
२
३ २३ १ २
३ २
३.२
३ २ ३ १ २ ३१२
३१र २र
3१२३२३१ २
१२३ २३ १ २
३ २३१ २
३१२
२३ २3 सदा २र
3 १ २ ३ १ २३१ २३१२ वधायस
'अरपस १२ ३१र
२ 3१२ 35
सासह
21
र
१२ ३२ 333 ३१र
र
.
२३ १
२
१
२
३
१
२
३
१
२
३
२
3.
॥७॥ ऋषिः-१ सम्पातः । २ बन्धुः । ३, ४ बन्धुः सुबन्धुर्वेिप्रवन्धुः। ५ सम्बर्तः । ६ भौवन आत्थः । ७ कवषऐलूपः । ८ भरद्वाजः । आत्रेयः । १० वसिष्ठः ॥ देवता-१, २, अग्निः । ३, ४, ८, १० इन्द्रः । ५ उषाः । ६, ७, ६ विश्वेदेवाः ॥ छन्दः-१, २, ५, ७ द्विपदापतिः। ३, ४ पञ्चदशाक्षरा गायत्री । १० एकपदा अष्टाक्षरा गायत्री । ६, ८, ६ द्विपदात्रिष्टुप् । स्वरः-१, २, ५, ७ पञ्चमः । ३, ४, १० षड्जः । ६, ८, ६ धैवतः ॥
* अन्ये पुस्तकेषु नोपलभ्यन्ते
For Private And Personal