Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १.२ ३१ २ ३१र २र 3 २३ २ ३ 3 २३२ ३ २ अरर १२३१२३ १ २ १ २ ३२३ १२ उक र और र ३१ २ ३२ ३२३२ ३ १ २ ३ १२३१ र १२३१ २ ३ पर २र ३२३ र २र ३१ १३ १२३१ २२ २३ २७ १ २ ..3१२ ३२३१२३१२३ र र ३१२३ १र १ २ ३ २ ३ १ २ ३ २उ ३१ २ ३ २३ २ ३ १ २ "ज्यष्ठस्य धर्म युत्तोरनीके 3 , २ प्र० ६. अर्धप्र० १. द० ५॥ पूर्वार्चिकः ॥ ॥५॥ ऋषिः-१ प्रतर्दनः । २, १० पराशरः शाक्त्यः । ३ इन्द्र प्रमतिर्वासिष्ठः । ४ वसिष्ठः मैत्रावरुणः । ५ मृडीको वासिष्ठः । ६ नोधाः गौतमः । ७ कण्वो घौरः । ८ मन्युासिष्ठः । ६ कुत्स आङ्गिरसः । ११ कश्यपः मारीचः। १२ प्रस्कण्वः काण्वः ॥ पवमानो देवता ।। त्रिष्टुप् छन्दः॥ धैवतः स्वरः॥ ॥५॥ प्र सेनानीः शूरो अग्ने स्थानां गव्यं नेति हर्षते अस्य सेना । भद्रान् कृण्वनिन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥१॥ प्र ते धारा मधुमतीरमग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त सू. यमपिन्वो अकैः ॥२॥ प्र गायताभ्यर्चाम देवान्त्सोम हिनोत महते धनाय । स्वादुः पवतामतिवारमव्यमासीदतु कलशं देव इन्दः ॥ ३ ॥ गेटस्यो रथो न वाजं सनिषन्नयासीत् । इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥ ४॥ तक्षयदी मनसो वेनतो वाग ज्येष्ठस्य आदीमायन्वरमावावशाना जुष्टं पति कलशे गाव इन्दुम् ॥ ५॥ साकमुक्षा मजयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ ६ ॥ अधि यदस्मिन्वाजिनीव शुभः पन्त धियः सरे न विशः । अपो वृणानः पवते कवीयान्त्रजन्न पशुवर्द्धनाय मन्म ॥ ७॥ इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । हन्ति रक्षो बाधते पर्यराति परिवस्कृण्वन्ननस्य राजा ॥८॥ अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्रधन्व । ब्रनश्चिद्यस्य वातो न जूति पुरुमेधाश्चित्तकवे नरं धात् ॥ 8 ॥ महत्तत्सोमा महिपश्चकारापां यद टणीत देवान् । अदधादिन्द्रे पवमान ओजो जनयत्सूर्य ज्योतिरिन्दुः ॥ १०॥ असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीषा । दशस्वसारो अधि सानो अव्ये मृजन्ति वहि सदनेष्वच्छ ॥११॥ 3 २ ३२७१३ १३ ३ २ २ १ : ३ २ २१ २ ३ २ १ २ ३ २.३ र अपामिवेदूर्मयस्त राणा प्र मनीषा इरते सोममच्छ । नमस्यन्तीरुपचयन्ति सञ्चाचविशन्त्युशतीरुशन्तम् ॥ १२ ॥ इति प्रथमोऽर्धः प्रपाठकः 3 २३ २३३२३२३११ २ ३२३ २३ १२.३ २ ३ २3 १र २र३३ २ ३१ २३१२ र २र३१२ ३ १ २ १ १ २ ३२३ २३२३२३१२ 3 २ ३१ २ ३ १ २ १ २ ३ १ २.७१र २र३ १ २ ३१२३ १२ ३ २.३ २ ३ २ ३ २ ३.३ २३२ २.३ १२.३२१ ३१र २र३१२ २ ३१र 3 १ २ १ २ ३ २ ३ २ ३ २ ३ २ ३ २ ३१२ 3 १२३२ ३१ २ ३ २ ३ २ ३ १ २ ३२.३ २३१ २.३ १ २ For Private And Personal

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124