Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ प्र० ६. अर्धम० २. द० ६ ॥ २ ३ २ ३ २४ 3 २ ३ १ २ १२ ४ 3 निः सदः ॥ ६ ॥ सोमः पुनान ऊर्मिणाव्यं वारं विधावति । अग्रे वाचः पवमानः १ २ 9 2 3 9 2 323 १ २३ १२ कनिक्रदत् || ७ || म पुनानाय वेधसे सोमाय वच उच्यते २३१ १२ ३ १ २ 39 २ भिर्जुजोषते ॥ ८ ॥ गोमन इन्दो अश्वमत्सुतः सुदक्ष धनिव २ 3 १२ 3 9 ३ १२३१२ २२ 9 २३ 9.239 ર્ मधि गोषु धारय || || अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभिवासयामसि || १० || पवते हयेतो हरिरतिवरांसि रया । अभ्यर्ष स्तोतृभ्यो वीर १ २ 3 ड 32 392 3 9 २ २२० 3 9 २ 3 2 ३१२ 3 3 वयशः ।। ११ ।। परि कोशं मधुश्चुतं सोमः पुनानो अर्षति । अभिवाणीर्ऋषीणां ३.१२ सप्तानूषत ।। १२ ।। ३ १र २२ 3 9 । भृर्तिन भरा मति ॥ ६ ॥ ऋषिः-१ गौरिवीतिः शाक्तयः । २ ऊर्ध्वसभा श्राङ्गिरसः । ३, ऋजिश्वा भारद्वाजः । ४ कृतयशा यङ्गिरसः । ५ ऋणवः श्रङ्गिरसः । ६ शक्तिर्वासिष्ठः । ७ उरुराङ्गिरसः || पवमानो देवता ॥ छन्द:- १४, ६ ककुप् । ५ यवमध्या गायत्री । ७, ८ प्रगाथः ॥ स्वरः - १ - ४, ६ ऋषभः । ५ षड्जः । ७, ८ मध्यमः ॥ रिपामिव ॥ ७ ॥ य 3 २ 3 १ २ 3 २ ३ । शुचिं च वर्ण १ २ ३ १२ 39 २ 3 १ २ 3 १ २ १ २ ३१२३ १२ ॥ ६ ॥ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि चुक्षतमो मदः ॥ १ ॥ 3 2 3 2 ३२उ 39 2 २र अभियुम्नं बृहद्यश इषस्पते दिदीहि देव देवम् । विकाश मध्यमं २ १ २ 39 2 3 2 ७ १२ . २र ३१२ १ १२ 9 १२३१२ युव || २ || सोतापरिषिञ्चताश्वन्न स्तोममप्तुरं रजस्तुरम् । वनप्रतमुदघुतम् 3 १ २ ३ 9 २ वसूनि विभू २ ३ ३२३ १ २ ३ १ २ ३१२ 3 9 2 3 9 2 ॥ ३ ॥ एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहम् | विश्वा 9 2 3 १२ २२ उ २ २१ २२ १ २र १ तम् ॥ ४ ॥ स सुन्वे यो वसूनां यो रायमानेता य इळानाम् । सोमो य २ ३२ 8 २ १२ 3 १ २ 39 2 3 १ २ ॥ त्वं ह्यां३ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय सुक्षितीनाम् ॥ ५ घोषयन् ॥ ६ ॥ ३१ २ २२१ २ For Private And Personal २१ २३ उ २ 3 9 3 ३ १२ २ 3 एषस्य धारया सुतो व्यावारैभिः पवते मदिन्तमः । क्रीळनू २१ २ ३ R 3 २ २१ २२ उ 9 २२ ३ १ २ 3 उस्रिया अपि या अंतरश्मनि निर्गा अन्तदोजसा । अभि 3 9 २ ३ १ २ २१ २ aj तत्निषे गव्यमश्व्यं वर्मीव धृष्णवारुज ॥ ८ ॥ इति द्वितीयोर्द्धः प्रपाठकः

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124