________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र० ६. अर्धम० २. द० ६ ॥
२ ३ २ ३ २४
3 २ ३ १ २
१२
४ 3
निः सदः ॥ ६ ॥ सोमः पुनान ऊर्मिणाव्यं वारं विधावति । अग्रे वाचः पवमानः
१ २
9 2 3 9 2 323 १ २३ १२
कनिक्रदत् || ७ || म पुनानाय वेधसे सोमाय वच उच्यते
२३१
१२
३ १ २ 39 २
भिर्जुजोषते ॥ ८ ॥ गोमन इन्दो अश्वमत्सुतः सुदक्ष धनिव
२ 3 १२
3 9
३ १२३१२ २२
9 २३ 9.239 ર્
मधि गोषु धारय || || अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभिवासयामसि || १० || पवते हयेतो हरिरतिवरांसि रया । अभ्यर्ष स्तोतृभ्यो वीर
१ २ 3 ड 32 392 3 9 २
२२०
3 9 २ 3 2
३१२
3
3
वयशः ।। ११ ।। परि कोशं मधुश्चुतं सोमः पुनानो अर्षति । अभिवाणीर्ऋषीणां
३.१२
सप्तानूषत ।। १२ ।।
३ १र २२ 3 9
। भृर्तिन भरा मति
॥ ६ ॥ ऋषिः-१ गौरिवीतिः शाक्तयः । २ ऊर्ध्वसभा श्राङ्गिरसः । ३, ऋजिश्वा भारद्वाजः । ४ कृतयशा यङ्गिरसः । ५ ऋणवः श्रङ्गिरसः । ६ शक्तिर्वासिष्ठः । ७ उरुराङ्गिरसः || पवमानो देवता ॥ छन्द:- १४, ६ ककुप् । ५ यवमध्या गायत्री । ७, ८ प्रगाथः ॥ स्वरः - १ - ४, ६ ऋषभः । ५ षड्जः । ७, ८ मध्यमः ॥
रिपामिव ॥ ७ ॥ य
3 २ 3
१ २ 3 २ ३
। शुचिं च वर्ण
१ २ ३ १२
39 २
3 १ २ 3 १ २ १ २ ३१२३ १२
॥ ६ ॥ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि चुक्षतमो मदः ॥ १ ॥
3 2 3 2 ३२उ 39 2
२र
अभियुम्नं बृहद्यश इषस्पते दिदीहि देव देवम् । विकाश मध्यमं
२
१ २ 39 2 3 2 ७ १२ . २र ३१२ १ १२
9
१२३१२
युव || २ || सोतापरिषिञ्चताश्वन्न स्तोममप्तुरं रजस्तुरम् । वनप्रतमुदघुतम्
3 १ २ ३ 9 २
वसूनि विभू
२ ३
३२३ १ २ ३ १ २ ३१२
3 9 2 3 9 2
॥ ३ ॥ एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहम् | विश्वा
9 2 3 १२ २२ उ २ २१ २२ १
२र
१
तम् ॥ ४ ॥ स सुन्वे यो वसूनां यो रायमानेता य इळानाम् । सोमो य
२
३२
8
२ १२ 3 १ २
39 2
3
१ २
॥
त्वं ह्यां३ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय
सुक्षितीनाम् ॥ ५ घोषयन् ॥ ६ ॥
३१ २
२२१ २
For Private And Personal
२१
२३ उ २ 3 9 3
३ १२
२ 3
एषस्य धारया सुतो व्यावारैभिः पवते मदिन्तमः । क्रीळनू
२१ २ ३ R 3 २ २१ २२ उ 9
२२ ३ १ २
3
उस्रिया अपि या अंतरश्मनि निर्गा अन्तदोजसा । अभि
3 9
२ ३ १ २
२१ २
aj तत्निषे गव्यमश्व्यं वर्मीव धृष्णवारुज ॥ ८ ॥
इति द्वितीयोर्द्धः प्रपाठकः