Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ प्र०५. अर्धप०१. द० ४ ॥ 3 १२ १२३१२ ३ १.२ ३२३१ २ ३१२ 3१२. 3१र वया यथा गाश्री अभि २ ३ १२.३ २ ३ २ ३१२ ३१ २ ३२उ ३२उ ३१ २ १र २र३ २३२३१२ ३१ २ २ ३ १ २ ३१ २३ २ ३.२३.१ २. २२३ मिथः॥६॥ त्वं न इन्द्राभर प्रोजो नृम्णं शतक्रतो विचर्षणे । आवीरं पृतना. सहम् ॥ ७ ॥ अधा हीन्द्र गिर्वणः उप त्वा काम ईमहे समृग्महे । उदेवग्मन्त उदभिः॥ ८ ॥ सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥ ६ ॥ वयम् त्वामपूर्व्य स्थूरं न कञ्चिनरन्तोऽवस्यवः । वजिम् चित्रं हवामहे ।। १० ॥ ॥३॥ ऋषिः-१-८ गौतमः । ( त्रितः । १० अवस्युः ॥ देवताः-१-८ इन्द्रः । ६ विश्वेदेवाः । १० अश्विनौ । पतिश्छन्दः ॥ पञ्चमः स्वर ॥ कुर उर र ३१ २३ ॥३॥ स्वादोरित्या विपूवतो मघोः पिबन्ति गौर्यः । या इन्द्रेण सयावरि वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१॥ इत्था हि सोम इन्मदो ब्रह्म 3 २3 ११ चकार वर्धनम् । शविष्ठ पर जन्नोजसा पृथिव्या निःशशा अहिमर्चन्ननु स्वराज्यम् र र २3 3२ ३.२ ३१र २र। ॥२॥ इन्द्रो मदाय वाधे शबसे वृत्रहा नृभिः । तमिन्महत्स्वाजितिमर्भ हवामहे स वाजेषु प्रनोऽविषत् ॥ ३ ॥ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वजिवीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्मायया वधीरर्चन्ननु स्वराज्यम् ॥४॥ प्रेाभीहिष्णुहि १ २ ३ २ ३.२ ३३ २३१र. २र३ २३.१ २ ३१ न ते वज्रो नियंसते । इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपाचन्ननु स्वराज्यम् ॥५॥ यदुदीरत आजयो धृष्णवे धीयते धनम् । युक्ष्वा मदच्युता हरी के हनः कं वसौ दधो स्माँ इन्द्र वसौ दधः।।६॥ अक्ष नमीमदन्त ह्यवप्रिया अधूषत । अस्तोषत स्वाभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥७॥उपोषु भू मघवन्मातथा इव । कदा नः सूनृतावतः कर इदर्थयास ईद्योजान्वि न्द्र ते हरी ॥ ८ ॥ चन्द्रमा अप्वऽन्तरा सुपर्णा धावते दिवि । न वो हिरण्यनेपयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ६ ॥ प्रति प्रियतम रथं वृषणं वसु वाहनम् । स्तोता वामश्विना वृषिः स्तोमेभिभूपति प्रतिमाध्वी मम श्रुतं हवम् ॥१०॥ ॥ ४ ॥ ऋषिः-१,७ वसुश्रुतः । २, ४ विमदः। ३ सत्यश्रवाः । ५, ६गौ ३२ ३ २ ३र२र३२३१२३१ २ 3१र १२३ २३ २ उ.३ १२३ ३१ २ ३ १ २ ३ २ ३ २३११र 323 कर गुही गिरी For Private And Personal

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124