________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र०५. अर्धप०१. द० ४ ॥
3 १२
१२३१२ ३ १.२
३२३१ २
३१२
3१२.
3१र
वया यथा गाश्री
अभि
२
३ १२.३ २
३ २ ३१२ ३१ २
३२उ
३२उ ३१ २
१र
२र३ २३२३१२ ३१ २
२
३
१
२
३१
२३ २ ३.२३.१ २.
२२३
मिथः॥६॥ त्वं न इन्द्राभर प्रोजो नृम्णं शतक्रतो विचर्षणे । आवीरं पृतना. सहम् ॥ ७ ॥ अधा हीन्द्र गिर्वणः उप त्वा काम ईमहे समृग्महे । उदेवग्मन्त उदभिः॥ ८ ॥ सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥ ६ ॥ वयम् त्वामपूर्व्य स्थूरं न कञ्चिनरन्तोऽवस्यवः । वजिम् चित्रं हवामहे ।। १० ॥
॥३॥ ऋषिः-१-८ गौतमः । ( त्रितः । १० अवस्युः ॥ देवताः-१-८ इन्द्रः । ६ विश्वेदेवाः । १० अश्विनौ । पतिश्छन्दः ॥ पञ्चमः स्वर ॥
कुर उर र ३१ २३ ॥३॥ स्वादोरित्या विपूवतो मघोः पिबन्ति गौर्यः । या इन्द्रेण सयावरि वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१॥ इत्था हि सोम इन्मदो ब्रह्म 3 २3 ११ चकार वर्धनम् । शविष्ठ पर जन्नोजसा पृथिव्या निःशशा अहिमर्चन्ननु स्वराज्यम्
र र २3 3२ ३.२ ३१र २र। ॥२॥ इन्द्रो मदाय वाधे शबसे वृत्रहा नृभिः । तमिन्महत्स्वाजितिमर्भ हवामहे स वाजेषु प्रनोऽविषत् ॥ ३ ॥ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वजिवीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्मायया वधीरर्चन्ननु स्वराज्यम् ॥४॥ प्रेाभीहिष्णुहि
१ २ ३ २ ३.२ ३३ २३१र. २र३ २३.१ २ ३१ न ते वज्रो नियंसते । इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपाचन्ननु स्वराज्यम् ॥५॥ यदुदीरत आजयो धृष्णवे धीयते धनम् । युक्ष्वा मदच्युता हरी के हनः कं वसौ दधो स्माँ इन्द्र वसौ दधः।।६॥ अक्ष नमीमदन्त ह्यवप्रिया अधूषत । अस्तोषत स्वाभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥७॥उपोषु भू
मघवन्मातथा इव । कदा नः सूनृतावतः कर इदर्थयास ईद्योजान्वि न्द्र ते हरी ॥ ८ ॥ चन्द्रमा अप्वऽन्तरा सुपर्णा धावते दिवि । न वो हिरण्यनेपयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ६ ॥ प्रति प्रियतम रथं वृषणं वसु वाहनम् । स्तोता वामश्विना वृषिः स्तोमेभिभूपति प्रतिमाध्वी मम श्रुतं हवम् ॥१०॥
॥ ४ ॥ ऋषिः-१,७ वसुश्रुतः । २, ४ विमदः। ३ सत्यश्रवाः । ५, ६गौ
३२ ३ २ ३र२र३२३१२३१ २
3१र
१२३
२३ २
उ.३ १२३
३१ २
३ १ २
३ २ ३ २३११र 323 कर
गुही गिरी
For Private And Personal