Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र. ४. अर्धप्र० २. द० १०॥ पूर्वाचिकः॥ २७ 3 २ 3 मन्य वत 3१र २र३१ २ ३ १ २३.१र २ ३२३२ २. 3 तिथिः । ११ कुत्सः ।। देवता-१-८, १०, ११ इन्द्रः । ६ द्यावापृथिवी ॥ छन्दः-१-६, ११ जगती । १० महापतिः ॥ स्वरः-१-६, ११ निषादः। १० पञ्चमः ॥ ...॥६॥विश्वाः पुतना अभिभूतरं नरः सजूस्ततचुरिन्द्रं जजनुश्च राजसे। क्रत्व वरे स्थे मन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥ १॥ श्रत्ते दधामि प्रथमाय 323, 33 33 २३२ २२३ ३१ २३३२३, मन्यवेऽहन्यहस्युर्य विवरपः । उभे यत्वा रोदसी धावतामनुभ्यसात्त शुध्मात्पु रपः। उभ यत्व थिवीचिदद्रिवः ॥ २ ॥ समेत विश्वा ओजसा पति दिवा य एक इद् भूरतिथिजेनाम् । स पुयों नूतनमाजिगीषन् तं वत्तेनीरनुवात एक इत् ॥ ३ ॥ इमे २ ३२ र २ ३ ३ ३२ ३ १ २ त इन्द्र ते वयं पुरुष्टुत येत्वारभ्य चरामसि प्रभूवसो । नहित्वदन्यो गिर्वणो २३ १२ ३२३२३१ २३ र २ १२ २ ३. २ गिरः सपत् लोणीरिव प्रतितद्धर्य नो वचः ॥ ४ ॥ चर्षणीधृतं मघवानमुक्थ्या३ 32 3क २र मिन्दं गिरी बहतीरभ्यनूषत । वाधानं पुरुहूतं मुक्तिभिरमत्य जरमाण । ३. माक्तिभिरमयं जरमाणं १ २ ३१ २ १२ ३१२ ३ २३१ दिवेदिवे ॥ ५ ॥ अच्छा व इन्द्रं मतयः स्वर्युवः सधीच विश्वा उशतारनूषत । परिष्वजन्त जनयो यथा पति मय न शुन्ध्यु मघवानमूतये ॥ ६ ॥ अभि त्यं मैर्ष पुरुहूतमृग्मियमिन्द्रं गीर्भिमेदता वस्वो अणवम् । यस्य द्यावो न विचरन्ति मानुषं धुझे मंहिष्टमभिविनमर्चत ॥ ७ ॥ त्यं सुमेषं महया त्य समपं महया स्वर्विद शतं यस्य सुभुवः साकारते । अत्यन्न वाज हवनस्यद स्थमिन्द्रं ववृत्यामयसे सुक्तिभिः ॥८॥ २ ३२ ३ १ २ ३ १.२ ३३२ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्का भरिरेतसा ॥ ६ ॥ उभे यदिन्द्ररोदसी आपप्राथोषा 3 १२३ २ ३ २३२३ २३१ २ ३१२ ३,२३२ ५ २ २३१र २ ३१ २ • ३१र २२३ २४ २३१२७ १२ ३१ २३१ २२४ १३ र ३२.३१ 0 इव । महान्त त्वा महीनां सम्माजे चर्षणीनाम् । देवी जनिव्यजीजनन्द्रा जाने 3 २३ २ ३ ३१ २ ३२..३१२३ १२ २३ १ २ व्यजीजनत् ॥१०॥ प्रमन्दिने पिनुमदर्चता वचो यः कृष्णगर्भा निरहन्नजिश्वना। अवस्यवो कृपणं वज्रदक्षिणं मरुत्वन्तं संख्याय हुवेमहि ॥ ११ ॥ ॥ १० ॥ ऋषिः-१ नारदः । २, ३ गोपूत्क्यश्व सूक्तिनौ । ४ पर्वतः । ५-७, १० विश्वमना वैयश्वः । ८ नृमेधः । ६ गौतमः ॥ इन्द्रो देवता ॥3. पिणक् बन्दः ॥ ऋषभः स्वरः॥ For Private And Personal

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124