________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. ४. अर्धप्र० २. द० १०॥ पूर्वाचिकः॥
२७
3
२
3
मन्य
वत
3१र २र३१ २ ३ १ २३.१र २
३२३२
२.
3
तिथिः । ११ कुत्सः ।। देवता-१-८, १०, ११ इन्द्रः । ६ द्यावापृथिवी ॥ छन्दः-१-६, ११ जगती । १० महापतिः ॥ स्वरः-१-६, ११ निषादः। १० पञ्चमः ॥ ...॥६॥विश्वाः पुतना अभिभूतरं नरः सजूस्ततचुरिन्द्रं जजनुश्च राजसे। क्रत्व वरे स्थे मन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥ १॥ श्रत्ते दधामि प्रथमाय 323, 33 33 २३२ २२३ ३१ २३३२३, मन्यवेऽहन्यहस्युर्य विवरपः । उभे यत्वा रोदसी धावतामनुभ्यसात्त शुध्मात्पु
रपः। उभ यत्व थिवीचिदद्रिवः ॥ २ ॥ समेत विश्वा ओजसा पति दिवा य एक इद् भूरतिथिजेनाम् । स पुयों नूतनमाजिगीषन् तं वत्तेनीरनुवात एक इत् ॥ ३ ॥ इमे २ ३२ र २ ३ ३ ३२ ३ १ २ त इन्द्र ते वयं पुरुष्टुत येत्वारभ्य चरामसि प्रभूवसो । नहित्वदन्यो गिर्वणो २३ १२ ३२३२३१ २३ र २
१२ २ ३. २ गिरः सपत् लोणीरिव प्रतितद्धर्य नो वचः ॥ ४ ॥ चर्षणीधृतं मघवानमुक्थ्या३
32 3क २र मिन्दं गिरी बहतीरभ्यनूषत । वाधानं पुरुहूतं मुक्तिभिरमत्य जरमाण
। ३.
माक्तिभिरमयं जरमाणं १ २ ३१ २ १२ ३१२ ३ २३१ दिवेदिवे ॥ ५ ॥ अच्छा व इन्द्रं मतयः स्वर्युवः सधीच विश्वा उशतारनूषत । परिष्वजन्त जनयो यथा पति मय न शुन्ध्यु मघवानमूतये ॥ ६ ॥ अभि त्यं मैर्ष पुरुहूतमृग्मियमिन्द्रं गीर्भिमेदता वस्वो अणवम् । यस्य द्यावो न विचरन्ति मानुषं धुझे मंहिष्टमभिविनमर्चत ॥ ७ ॥ त्यं सुमेषं महया
त्य समपं महया स्वर्विद शतं यस्य सुभुवः साकारते । अत्यन्न वाज हवनस्यद स्थमिन्द्रं ववृत्यामयसे सुक्तिभिः ॥८॥
२ ३२ ३ १ २ ३ १.२ ३३२ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्का भरिरेतसा ॥ ६ ॥ उभे यदिन्द्ररोदसी आपप्राथोषा
3 १२३ २ ३
२३२३ २३१ २ ३१२ ३,२३२
५
२
२३१र २
३१ २
•
३१र २२३ २४ २३१२७ १२
३१ २३१
२२४
१३
र
३२.३१
0
इव । महान्त त्वा महीनां सम्माजे चर्षणीनाम् । देवी जनिव्यजीजनन्द्रा जाने
3 २३ २ ३
३१
२
३२..३१२३ १२
२३ १ २
व्यजीजनत् ॥१०॥ प्रमन्दिने पिनुमदर्चता वचो यः कृष्णगर्भा निरहन्नजिश्वना। अवस्यवो कृपणं वज्रदक्षिणं मरुत्वन्तं संख्याय हुवेमहि ॥ ११ ॥
॥ १० ॥ ऋषिः-१ नारदः । २, ३ गोपूत्क्यश्व सूक्तिनौ । ४ पर्वतः । ५-७, १० विश्वमना वैयश्वः । ८ नृमेधः । ६ गौतमः ॥ इन्द्रो देवता ॥3. पिणक् बन्दः ॥ ऋषभः स्वरः॥
For Private And Personal