Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६.
२२ ३१२
३२
१२.३२३१२ 3 133 २.
३ १ २३१ २ ३२३१
॥
८
॥
ध्या
चामधस
१३२ 3१२ 33
3 १२
३.२३ २३२ ३२ ३.१.२ .
सामवेदसंहिता ॥ १०४. अर्धप्र०२. द० ६॥ रथेष्वा । पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते ॥५॥ त्यसु वो अग्रहणं गृणीष शवसस्पतिम् । इन्द्र विश्वासार्ह नरं शचिष्ठं विश्ववेदसम्॥६॥दधिक्राव्णो अंका रिपं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखाकर पनायूंषि तारिषत् ॥ ७॥ पुरा भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्ता वजी पुरुष्टुतः ॥ ८॥
॥८॥ ऋषिः-१, ३, ५ प्रियमेधाः । २, १० वामदेवः । ४ मधुच्छ. न्दाः। ६ भरद्वाजः । ७ अत्रिः । ८ प्रस्करवः । ६ प्राप्त्यस्त्रितः ॥ देवता-१-७ इन्द्रः । ८ उपाः। विश्वेदेवाः । १० ऋक् सामो ॥ अनुष्टुप् छन्दः॥ गान्धारः स्वरः॥
॥८॥ प्र वखिष्टुभमिषं वन्दद्वीरायेन्दथे । धिया वो मेधसातये पुरन्ध्याविवासति ॥१॥ कश्यपस्य स्वर्विदो यावाहुः सयुजाविति । ययोर्विश्वपिवतं यज्ञ धीरा निचाय्य ॥ २॥ अर्चत पात्रता नरः प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरभि घृष्णुर्चत ॥ ३ ॥ उक्यमिन्द्राय शस्य वदनं पुरु नि ष्षिधे । शक्रो यथा सुतेषु नो रारणव सख्येषु च ॥ ४ ॥ विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥ ५ ॥ स घा यस्ते दिवा नरी धिया मर्तस्य शमनः । ऊती स बृहतो दिवो द्विषो अंहो न तरति ॥ ६॥ विभोष्ट इन्द्र राधसो विभी रातिः शतक्रतो । अथा नो विश्वचर्षणे युम्नं सुदत्र मंहय ॥ ७ ॥ वयश्चित्ते पतत्रिणो द्विषाच्चतुष्पादर्जुनि । उषः प्रारना रनु दिवो अन्तेभ्यस्परि ॥ ८॥ अमी ये देवा स्थ न मध्य आरोचने दिवः । कद ऋतं कदमृत कापना व आहुतिः ॥ ६ ॥ ऋचं साम यजामहे याभ्यां कर्माणि कुणते। विते सदसि राजतो यज्ञ देवेषु वक्षतः॥१०॥
॥६॥ ऋषिः-१ रेभः। २ सुवेदः शैलूषिः । ३ वामेदवः। ४,७, ८ सव्यः आङ्गिरसः । ५ विश्वामित्रः। ६ कृष्ण आङ्गिरसः। भरद्वाजः । १० मेधा
१२३१२
र 3.3र ' २र ३१२
31र.
२र३ २
३
२
३
१
१२ ३२३३२३. २३२ २२२
२१
।१३
For Private And Personal

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124