Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १.२ सामवेदसंहिता ॥ १०४. अर्धप्र० १. द० ५॥ समय महयावसिष्ठ । आ यो विश्वानि अवसाततानोपश्रोता में इवतो वासि ॥ ८॥ चक्रं यदस्याप्स्वानिषत्तमुतो तदस्मै मधिचच्छयात् । पृथिव्यामतिषितं यद्धः पयो गोष्वदधा ओषधीषु ॥३॥ १२.३१२:३२ ३ श्रवसाततानापश्राता २र 3र २र३ र १.२ चास र २र३ र 3 २३ र २र३ १२ ॥ ५ ॥ ऋषिः-१ अरिष्टनेमिस्ताऱ्याः । २ भरद्वाजः । ३ वसुक्रोविमदो चा। ४-६, ६ वामदेवः । ७ विश्वामित्रः । ८ रेणुः । १० गोतमः ॥ देवता-१-६, ६, १० इन्द्रः। ७, ८, पर्वतेन्द्रौ ॥ त्रिष्टुप्छन्दः ॥ धैवतः स्वरः॥ ॥ ५ ॥ त्यमूषु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् । अरिष्टनेमि पृतनाजमाशुं स्वस्तये ताक्ष्यमिहा प॥१॥ वातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । हुवे हविर्मघवा येविन्द्रः ॥ २॥ यं ३३.२ ३ १ २ ३ ३१२३ २ ३२३१ २ ३ २३२ ३१.२ 323 233 २ 33 १र २र३२ ३२१२ १ २ १ मिन्द्रामिद तषि-३२ जामह इन्द्र वज्रदक्षिणं हरीणां रथ्याश्वित्रतानाम् । प्र श्मश्रुभिदोधुवर्धधा भु ॐ २३१ २ ३ २३१ २ ३१२३१ २३२ ३१२ . ३२ र २र३२ १ २ ३१ २ ३१२३१ २ वद्वि सेनाभिर्भयमानो विराधसा ॥ ३ ॥ सत्राहणं दार्षि तुम्रमिन्द्रं महामपारं उषभं सवज्रम । हन्ता यो वृत्रं सनितोतवाज दाता मघानि मघवा सुराधाः॥४॥ १ २ ३ १२२ २३ २४१२ ३ १ २ ३३ २ ३२ ३.१र र यो नो वनुष्यनभिदाति मत्त उगणा वा मन्यमानस्तुरो वा। तिधी युधा शवसा वा तमिन्द्राभीष्याम वृषमणस्त्वोताः॥५॥ यं वृत्रेषु तितयः स्पर्धमाना यं यु. तेषु तुरयन्तो हवन्ते । यं शूरसातौ यमपामुपज्मन् यं विपासो वाजयन्ते स इन्द्रः २ ३१२ ३ २३१२ ३ २ 3 १२३१२३ १२.१ ३२.३१र २र३ १र२र प्रेरयत् सगरस्य बुध्नात् । या अक्षणव चाक्रया शचामा २१२२ ॥ ६॥ इन्द्रापर्वता दृहता रथेन वामीरिप आवहतं सुवीराः। बीतं हव्यान्यधुरेघु देवा बदॆथां गीभिरिया मदन्ताम् ॥७॥इन्द्राय गिरो अनिशितसर्गा अंप रयत समरस्य बुधनात् । यो अक्षणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीत याम् ॥८॥ आ त्वा सखायः सख्या वटत्यु स्तिरः पुरुचिदर्णवाञ् जगम्याः। पितुर्नपोतमादधीत वेधा अस्मिन् क्षये प्रतरां दीद्यानः ॥ ६ ॥ को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनोतुर्हणायून् । आसन्नेषामप्सु वाहो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॥ १० ॥ 3 २ १ .२ ३ १.२ 3 ३२उ ऋतर र ३२३२३१२ H इति प्रथमोधः प्रपाठकः For Private And Personal

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124