Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra ०४. अर्धम० १ ० ४ ॥ www.kobatirth.org पूर्वार्चिकः ॥ 33 2 3 9 2 3 9 २३ १२२ 3 9 २ ३ १ २ ३१ २ गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः || ५ || इन्द्रं नरो नेमधिता हवन्ते २ उ १ २ 3 १ २ ३ २ ३ १२ उर ३१ २ ३ 9 १२ २ २२ ३१२३ २ ३ यत्पार्या युनजते धियस्ताः । श्ररो वृषाता श्रवसश्वकाम आ गोमति व्रजे भजा त्वं ३१र २२ 3 १ २ हृदा वेन्तो अभ्यच Acharya Shri Kailashsagarsuri Gyanmandir २ १ २ 3 9 2.3 १२ १२ 3 नः ।। ६ ।। वयः सुपर्णा उपसेदुरिन्द्र प्रियमेधा ऋषयो नाधमानाः । अप ध्वा २ १ २ ३२ ३ र २२ ३ २ 3 9.2 ३ २ 9 3 ३ २७ ३१२ २र न्तपूर्णुहि पूद्धिं चक्षुममुग्धय ३ स्मान्निधयेव वद्धान् ॥ ७ ॥ नाके सुपर्णमुपयत्पतन्तं 9 2 ३२ 32 3 3 9 त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं २ 3 R १२ 3 9 २३२ ३२ ३३ २३२ ३१२३१ २ क भुरण्युम् ॥ ८ ॥ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन यावः । स २२ 39 २ 3 3 2 3 3 2 3 9 R 39 2 नया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ ६ ॥ अपूर्व्या पुरुतमा ३२ ३१ २ 39.2 ३ १ २ 3 २ 1 2 3 39 * 3 १ २ 9 2 म वीराय तवसे तुराय । विरशिने वज्रिणे शन्तमानि वचांस्यस्मै स्थवि - राय तक्षुः ॥ १० ॥ ॥ ४ ॥ ऋषिः - १, २, ४ बुतानः । ३ बृहदुक्थः । ५ वामदेवः । ६, ८ वसिष्ठः। ७ विश्वामित्रः । ६ गौरिवीतिः ॥ इन्द्रोदेवता ॥ छन्दः - १ - ५, ७, ६, विराट् । ६ त्रिपदा विराट् त्रिष्टुप् ॥ धैवतः स्वरः ॥ 323 १ २३ 3 २३१ २ ३१२ ३२ 3 २ 39 2 ॥ ४ ॥ अद्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः। श्रावत्त 3 २ 3 9 2 32 3 १ २ 39 ગ્ 3 9 ३१ २ 3 2 3 9 2 . मिन्द्रः शच्या धमन्तमप स्नीहितिनृमरणा अधद्राः ॥ १ ॥ वृत्रस्य त्वाश्वसथादीषमा 3 १ २ 39 ३ ३र २र 39 R 3 9 २ 3 3 विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः १२ ३१ २ ३ १र २२ ३१र २२ ३ १ २ 3 9 २ पृतना जयासि ॥ २ ॥ विधुं दद्वारणं समने बहूनां युवानं सन्तं पलितो जगार । १ २ 3 9 ૨ 3 २उ ३२ ३ १२ २र २ 3 २ 3 २ 3 देवस्य पश्य काव्यं महित्वाद्याममार स ह्यः समान || ३ || त्वं ह त्यत्सप्तभ्यो 3 २र ३ २ Sजायमानो शत्रुभ्यो अभवः शत्रुरिन्द्र । गूढे द्यावापृथिवी अन्वविन्दो विभुमयो १२. 3 १ २ ३ १र 3 9 39 २ 39 R ३२ 39 भुवनेभ्यो रणं धाः॥४॥ मेडिन्नत्वा वजिर्ण सृष्टिमन्तं पुरुषस्मानं वृषभं स्थिरनुम् | करोष्यर्यस्वरुपी दुवस्युरिन्द्र युतं वृत्रहणं गृणीषे 3 3 ३ २५ १२ २र ३ १र ३१ २३१२ २ 9 ३१२३ १२ ॥ ५ ॥ प्र वो महेमहे वृधे भरध्वं प्रचेतसे प्रसुमतिं कृणुध्वम् । विशः पूर्वीः प्रचर चर्षणिमाः 3 २ 9 23 9 १ ३ ३ १ २ 3१र २र 3 २ 37 392 39 २३ २उ १ २३ 3 १ २ 3 २३२३१ || ६ || शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूत ३ ३ २ उ 9 २ 3 92 3 २ 392 ये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानि ॥ ७ For Private And Personal 9 २.३ १२ 3 9. ॥ उदु ब्रह्म ! रायैरत श्रवस्येन्द्र

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124