Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१ २ १ २ ३१२३१२. ३१ २ ३१र२र३.२३२३२३१२ ३१ साभवेदसंहिता ।। प्र०४. अर्धप्र० १. द० ३ ॥ ___ ॥ २ ॥ प्रत्यु अदायत्यु ३च्छन्ती दुहिता दिवः । अपोमही दृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥ १ ॥ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामहे ऽवसे शचीवसू विशंविशं हि गच्छेयः ॥ २ ॥ कुष्टः कोवामश्विना तपानो देवा मर्त्यः । नता वामश्नया क्षयमाणोऽशुनेत्थमु आद्वन्यथा ॥ ३ ॥ अयं वा मधुमत्तमः सुतः सोमो दिविष्टिषु । तमश्विना पिबतं तिरो अ3. १र, २र न्ह्यं धत्तं रत्नानि दाशुषे ॥ ४॥ आ त्वा सोमस्य गल्दया सदा याचनहं ज्या। भूणि मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥५॥ अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति । उपो नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥६॥ अभीषतस्तदाभरेन्द्र ज्यायः कनीयसः । पुरूवसुर्हि मघवन् बभूविथ भरे भरे च हव्यः ॥ ७ ॥ यदिन्द्र यावतस्त्वमेतावदहमीशीय । स्तोतारमिद्दधिषे रदावसो न पापवाय रंसिपम् ॥ ८॥ त्वमिन्द्र प्रतिष्वभि विश्वा असिस्पृधः । अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुप्यतः ॥ ६ ॥ प्रयो रिरिक्ष ओजसा दिवः सदोभ्यस्परि । न त्वा विव्या च रज इन्द्र पार्थिवमतिविश्वं ववक्षिथ ॥१०॥ १.२ र २र ३१र२र३१ २ १.२ ३ ३१.२ ३.२ ३ १ २ ३ २ ३२३२३२३ २३१२ 3 २३१ २ ३१ २३ १२ । १२३ १२३ २3.१२ र २र३.२३१२, ३१२ २१ १२ १ २ १२३ १ २३२ ३१ ॥ ३ ॥ ऋषिः-१, २, ६ वसिष्ठः । ३ गातुः । ४ पृथुन्यः । ५ सप्तगुः। ७ गौरिवीतिः । ८ वेनो भार्गवः । । बृहस्पतिनकुलो वा । १० महोत्रः।। इन्द्रो देवता ॥ त्रिष्टुप् छन्दः ॥ धैवतः स्वरः ।। र ३२ क २र. 31 3१.२ ॥ ३ ॥ श्रसावि देवं गो ऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । बोधा. मसि त्वा हर्यश्वयोधानः स्तोममन्धसो मदेषु ॥ १ ॥ योनिष्ट इन्द्र सदने अकारितमानृभिः पुरुहूत प्रयाहि । असो यथा नोऽविता वृधश्विद्ददो वसूनि ममदश्चसोमैः॥२॥ अददरुत्समसृजो विखानि त्वमर्णवान् बद्वधानाँ परम्णः।महान्तमिन्द्र पर्वतं वियद्वः सृजद्धारा अवयदानवान् हन् ॥३॥ सुवाणास इन्द्रस्तुमसि त्वासनिश्यन्तश्चित्तुविनम्ण वाजम् । आ नो भर सुवितं यस्य कोना तनात्मना सह्यामात्वोताः॥४॥जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्याहि त्वा ३ १२. ३ १ २ ३ २ २.३ २३ १२. १ १२३२३१ २३ २३ १२.३१ २ ३१२ १ २ ३१२३ २ ३२३३२३१२३२ 3 १२ २र३२उ 3 १२ ३१ ३ २ ३१ २ ३ १ २ १ २ ३१ २ ३२उ For Private And Personal

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124