________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ चतुर्थः प्रपाठकः ॥
३१र
२२
१२ ३ १र २र३ १२
१२३ १ २
३१
१ २ ३२ ३ १२३१२
२
. १.
२.
उपर
२२३ २३ २
॥ १ ॥ ऋषिः-१ वसिष्ठः । २, ६, ७ वामदेवः । ३ मेधातिथिर्मेध्यातिथी विश्वामित्र इत्येके । ४ नोधा । ५ मेधातिथिः । ८ वालखिल्याः । । मेध्यातिथिः । १० नृमेधः ॥ देवता-१-६,८-१० इन्द्रः ।७ बहुः ।। बृहती छन्दः ॥ मध्यमः स्वरः॥
॥१॥ इम इन्द्राय मुन्विरे सोमासो दध्याशिरः । ताँ आमदाय वज्रहस्त पीतये हरिभ्यां यायोक आ ॥ १ ॥ इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः। मधोः पपान उप नो गिरः शृणु रावस्तोत्राय गिर्वणः ॥२॥ आ त्वाद्य सवदुषां हुवे गायत्रवेपसम् धनु सुदुधामन्यामिषमुरुधारामरकृतम् ॥३॥
डवः । यच्छितसि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥४॥ कई वेद सुते सचा पिबन्त कडयो दधे । अयं यः पुरो विभिनत्योजसा मन्दानः शिपयन्धसः॥ ५ ॥ यदिन्द्र शासो अव्रतं च्यावया सदसस्पारे । अस्माकमशुं मघवन्पुरुस्पृह वसव्य 3 दैव्यं वचः पर्जन्या ब्रह्मणस्पतिः । पुत्रधीभिरादेति पातु नो दुष्टरं त्रामा वचः॥७॥ कदाचन स्तरीरसि नेन्द्र सश्चसि दाशु प। उपोपभु मघवन् भूय इन्नु त दान देवस्य पृच्यते ॥ ८ ॥ युवा हि वृत्रहन्तम हरी इन्द्र परावतः । अवाचीनो मघवन्त्सोमपीतय उग्र ऋष्वभिरागहि ॥ ॥ त्वामिदाह्यो भरोऽपीप्यन् वजिन् भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युपस्वसरमागहि ॥ १० ॥
वा बृहन्ता र
3र र
३२
१.२३१ २३२३२३
१२३१२ ३ २३१ २
३१२३२३१.२,
६
॥
त्व
१२
३२३२ १२.३१
३१ २२ २
२३
२३.३१२३१ २
३१२
SS
३२ ३२३१२
१२
१ २ ३
१ २
३२
३ २३.१२ उर?
॥ २ ॥ ऋषिः-१, २, ७, ८ वसिष्ठः । ३ अश्विनौ वैवस्वतौ । ४ प्र. स्करणः । ५ मेधातिथिमध्यातिथी । ६ देवातिथिः। ६ नृमेधः । १० नोधाः॥ देवता-४-१०, इन्द्रः । १ उषा । २, ३ अश्विनौ । बृहती छन्दः॥ धैवतः स्वरः॥
For Private And Personal