Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ चतुर्थः प्रपाठकः ॥ ३१र २२ १२ ३ १र २र३ १२ १२३ १ २ ३१ १ २ ३२ ३ १२३१२ २ . १. २. उपर २२३ २३ २ ॥ १ ॥ ऋषिः-१ वसिष्ठः । २, ६, ७ वामदेवः । ३ मेधातिथिर्मेध्यातिथी विश्वामित्र इत्येके । ४ नोधा । ५ मेधातिथिः । ८ वालखिल्याः । । मेध्यातिथिः । १० नृमेधः ॥ देवता-१-६,८-१० इन्द्रः ।७ बहुः ।। बृहती छन्दः ॥ मध्यमः स्वरः॥ ॥१॥ इम इन्द्राय मुन्विरे सोमासो दध्याशिरः । ताँ आमदाय वज्रहस्त पीतये हरिभ्यां यायोक आ ॥ १ ॥ इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः। मधोः पपान उप नो गिरः शृणु रावस्तोत्राय गिर्वणः ॥२॥ आ त्वाद्य सवदुषां हुवे गायत्रवेपसम् धनु सुदुधामन्यामिषमुरुधारामरकृतम् ॥३॥ डवः । यच्छितसि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥४॥ कई वेद सुते सचा पिबन्त कडयो दधे । अयं यः पुरो विभिनत्योजसा मन्दानः शिपयन्धसः॥ ५ ॥ यदिन्द्र शासो अव्रतं च्यावया सदसस्पारे । अस्माकमशुं मघवन्पुरुस्पृह वसव्य 3 दैव्यं वचः पर्जन्या ब्रह्मणस्पतिः । पुत्रधीभिरादेति पातु नो दुष्टरं त्रामा वचः॥७॥ कदाचन स्तरीरसि नेन्द्र सश्चसि दाशु प। उपोपभु मघवन् भूय इन्नु त दान देवस्य पृच्यते ॥ ८ ॥ युवा हि वृत्रहन्तम हरी इन्द्र परावतः । अवाचीनो मघवन्त्सोमपीतय उग्र ऋष्वभिरागहि ॥ ॥ त्वामिदाह्यो भरोऽपीप्यन् वजिन् भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युपस्वसरमागहि ॥ १० ॥ वा बृहन्ता र 3र र ३२ १.२३१ २३२३२३ १२३१२ ३ २३१ २ ३१२३२३१.२, ६ ॥ त्व १२ ३२३२ १२.३१ ३१ २२ २ २३ २३.३१२३१ २ ३१२ SS ३२ ३२३१२ १२ १ २ ३ १ २ ३२ ३ २३.१२ उर? ॥ २ ॥ ऋषिः-१, २, ७, ८ वसिष्ठः । ३ अश्विनौ वैवस्वतौ । ४ प्र. स्करणः । ५ मेधातिथिमध्यातिथी । ६ देवातिथिः। ६ नृमेधः । १० नोधाः॥ देवता-४-१०, इन्द्रः । १ उषा । २, ३ अश्विनौ । बृहती छन्दः॥ धैवतः स्वरः॥ For Private And Personal

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124