________________
Shri Mahavir Jain Aradhana Kendra
५० २. अर्धम० २.
द०१० ॥
www.kobatirth.org
पूर्वार्चिकः ।।
२३ 3 १२ 3
२
3 7
१२
॥१०॥ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । नकिः सदभ्यते जनः
3
उ २उ ३१ २ ३२ ३१र २२ ३ २
२ ३३ २
|| १ || गव्योपुरणा यथा पुराश्वयोत रथया । वरिवस्या महोनाम् || २ ||
3 9 ર્ 3 9 २
३१ २
3 १२
३२ ३१ २ ३ १२
3
इमारत इन्द्र प्रश्न घृतं दुहत आशिरम् । एनामृतस्य पिप्युषीः ।। ३ ।। श्रयाधि
१र
9 R3 9 3 २र
२र 3 9 २
या च गव्यया पुरुणामन्पुरुष्टुत । यत्सोमेसोम भुवः ॥ ४
॥
9
२
3 9 2
3 २ ३ १ २
रस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः
३१ २
२ 3 2 3 9 २
इन्द्रं सोमस्य तर्पयात् । स नो वसून्याभरात || ६ ||
Acharya Shri Kailashsagarsuri Gyanmandir
॥ ५ ॥
१३
For Private And Personal
इति द्वितीयोर्धः प्रपाठकः द्वितीयश्च प्रपाठकः समाप्तः
3 २ 3 9
पावका नः स
२ ३१२२२ ३ २उ
क इमन्नाहुषीष्वा
9 २
3 २उ 9 २ १ २
याहि सुषुमाहित इन्द्र सो
3 १ २ ३२
२ उ 3 9 २ ३ १२
१ २ ३ १२ २र
३ २ 3 9 २
में पिवा इमम् । एदं बर्हिः सदो मम || ७ || महित्रीणामवरस्तु तं मित्रस्या
२.
3
9 २
9 २
३१२
9 २
यम्णः । दुराधर्षे वरुणस्य ॥ ८ ॥ त्वावतः पुरुवसो वयमिन्द्र प्रोतः । स्मास स्थातर्हरीणाम् ॥ ६ ॥