Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra ५० २. अर्धम० २. द०१० ॥ www.kobatirth.org पूर्वार्चिकः ।। २३ 3 १२ 3 २ 3 7 १२ ॥१०॥ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । नकिः सदभ्यते जनः 3 उ २उ ३१ २ ३२ ३१र २२ ३ २ २ ३३ २ || १ || गव्योपुरणा यथा पुराश्वयोत रथया । वरिवस्या महोनाम् || २ || 3 9 ર્ 3 9 २ ३१ २ 3 १२ ३२ ३१ २ ३ १२ 3 इमारत इन्द्र प्रश्न घृतं दुहत आशिरम् । एनामृतस्य पिप्युषीः ।। ३ ।। श्रयाधि १र 9 R3 9 3 २र २र 3 9 २ या च गव्यया पुरुणामन्पुरुष्टुत । यत्सोमेसोम भुवः ॥ ४ ॥ 9 २ 3 9 2 3 २ ३ १ २ रस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ३१ २ २ 3 2 3 9 २ इन्द्रं सोमस्य तर्पयात् । स नो वसून्याभरात || ६ || Acharya Shri Kailashsagarsuri Gyanmandir ॥ ५ ॥ १३ For Private And Personal इति द्वितीयोर्धः प्रपाठकः द्वितीयश्च प्रपाठकः समाप्तः 3 २ 3 9 पावका नः स २ ३१२२२ ३ २उ क इमन्नाहुषीष्वा 9 २ 3 २उ 9 २ १ २ याहि सुषुमाहित इन्द्र सो 3 १ २ ३२ २ उ 3 9 २ ३ १२ १ २ ३ १२ २र ३ २ 3 9 २ में पिवा इमम् । एदं बर्हिः सदो मम || ७ || महित्रीणामवरस्तु तं मित्रस्या २. 3 9 २ 9 २ ३१२ 9 २ यम्णः । दुराधर्षे वरुणस्य ॥ ८ ॥ त्वावतः पुरुवसो वयमिन्द्र प्रोतः । स्मास स्थातर्हरीणाम् ॥ ६ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124