________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
37 २ 3 9 ७ १२ र
3
१. ब
२र
न इन्द्रमन्तं चित्रं ग्रामं सभाय । महा हस्ती दक्षिणेन ||
मृडयासि नः || ६ ||
3 9 २
अश्विना || १० ||
सामवेदसंहिता ॥ प्र० २. अर्धम०२.०१० ॥
२ ३
3 २ ३ 9 २
9 ३
39
गोपति गिरेन्द्रमर्च यथा विदे | सूनुं सत्यस्य सत्पतिम् ॥ ४ ॥ कया नश्चित्र आर्भुवदूती सदावृधः सखा । कया शचिष्ठयादृता || ५ || त्यमुत्रः सत्रासाई
3 9 2 3
7
।
२ 39.
उ
३१२
विश्वासु गीयतम् । श्राच्यावयस्यूतये || ६ || सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् | सनिं मेधामयासिषम् ।। ७ ।। ये ते पन्था अधो दिया यभिश्वमै
२
३ २ ३१
१ २ 3 R
क.
३२
39 3 3
ર્
37 २३२
3
रयः । उत श्रोषन्तु नो भुवः ॥ ८ ॥ भद्रं भद्रं न आभरेषमूर्जं शतक्रतो । यदिन्द्र
Acharya Shri Kailashsagarsuri Gyanmandir
१ २
afe देवा नीम
397
३ || श्रभि
२ 3 9 3 ३ २ ३१र रेश
37 R
32 39
अस्ति सोमो अयं सुतः पिवन्त्यस्य मरुतः । उत स्वराजो
॥ ६ ॥ ऋषिः -१ इन्द्रमात देवजाययः । २ गोधा । ३ दध्यङ्ङाथर्वणः । ४ प्रस्कण्वः । ५ गोतमः । ६ मधुच्छन्दाः । ७ वामदेवः । ८ वत्सः । ६ शुनः शेषः । १० वातायन उल्वः || इन्द्रोदेवता || गायत्री छन्दः ।। षड्जः स्वरः ||
39 2
3 23
5
२ 31 २र
3
9 २
392
॥ ६ ॥ ईयन्तीरपस्युव इन्द्रं जातमुपासते । बन्वानासः सुवीर्यम् ॥ १ ॥
3
१ २
क्यायोपयामसि । मन्त्रत्यं चरामसि ॥ २ ॥ दोषों -
२२ ३१२ 3 9
32 39 २ 3 32
७१र
गाय मनामन्नाथर्वण | स्तुहि देवं सवितारम् || ३ || एषो उपा अपूर्व्या
३३र २२
39 2 ३ १र २२
वृत्रायप्रतिष्कुतः । जघान नवतीर्नव ॥
रा
3 2 3 २
३१ २
32
7 २
3 8 २
व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहत् || ४ || इन्द्रो दधीचो अस्थाभि
५
२उ ३ १र २२ ७ 9 २
॥ इन्द्रे हि मत्स्यन्धसो विश्वेभिः
१
२१२
3 3 2.3
२
.3
2 323 3
सोमपर्वभिः । महाँ अभिष्टिरोजसा || ६ || तू न इन्द्र वृत्रहन्नस्माकमदमागहि | महान्महीभिरूतिभिः ॥ ७ ॥ श्रजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
२
१२
उउ 3 १२
३
9 2
३१२
3
इन्द्रश्चमेव रोदसी || ८ || अयमुते समतसि कपात इव गर्भधिम् । वचस्तञ्चिन्न
२३ १
33 3 १ २ ३ १ २ ३ २
こ 3 २
ओहसे || ६ || वात आवातु भेषजं शम्भु मयोभु नो हदे । मन आयूंषि तारिषत् ।। १० ।।
For Private And Personal
॥१०॥ ऋषि:- १ कण्वः | २, ३, ६ वत्सः । ४ श्रुतकक्षः । ५ मधुच्छन्दाः । ६ वामदेवः | ७ इरिमिष्ठः ८ वारुणिः सत्यधृतिः ॥ इन्द्रोदेवता ॥ गा यत्री छन्दः || पड़जः स्वरः ॥