Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ 37 २ 3 9 ७ १२ र 3 १. ब २र न इन्द्रमन्तं चित्रं ग्रामं सभाय । महा हस्ती दक्षिणेन || मृडयासि नः || ६ || 3 9 २ अश्विना || १० || सामवेदसंहिता ॥ प्र० २. अर्धम०२.०१० ॥ २ ३ 3 २ ३ 9 २ 9 ३ 39 गोपति गिरेन्द्रमर्च यथा विदे | सूनुं सत्यस्य सत्पतिम् ॥ ४ ॥ कया नश्चित्र आर्भुवदूती सदावृधः सखा । कया शचिष्ठयादृता || ५ || त्यमुत्रः सत्रासाई 3 9 2 3 7 । २ 39. उ ३१२ विश्वासु गीयतम् । श्राच्यावयस्यूतये || ६ || सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् | सनिं मेधामयासिषम् ।। ७ ।। ये ते पन्था अधो दिया यभिश्वमै २ ३ २ ३१ १ २ 3 R क. ३२ 39 3 3 ર્ 37 २३२ 3 रयः । उत श्रोषन्तु नो भुवः ॥ ८ ॥ भद्रं भद्रं न आभरेषमूर्जं शतक्रतो । यदिन्द्र Acharya Shri Kailashsagarsuri Gyanmandir १ २ afe देवा नीम 397 ३ || श्रभि २ 3 9 3 ३ २ ३१र रेश 37 R 32 39 अस्ति सोमो अयं सुतः पिवन्त्यस्य मरुतः । उत स्वराजो ॥ ६ ॥ ऋषिः -१ इन्द्रमात देवजाययः । २ गोधा । ३ दध्यङ्ङाथर्वणः । ४ प्रस्कण्वः । ५ गोतमः । ६ मधुच्छन्दाः । ७ वामदेवः । ८ वत्सः । ६ शुनः शेषः । १० वातायन उल्वः || इन्द्रोदेवता || गायत्री छन्दः ।। षड्जः स्वरः || 39 2 3 23 5 २ 31 २र 3 9 २ 392 ॥ ६ ॥ ईयन्तीरपस्युव इन्द्रं जातमुपासते । बन्वानासः सुवीर्यम् ॥ १ ॥ 3 १ २ क्यायोपयामसि । मन्त्रत्यं चरामसि ॥ २ ॥ दोषों - २२ ३१२ 3 9 32 39 २ 3 32 ७१र गाय मनामन्नाथर्वण | स्तुहि देवं सवितारम् || ३ || एषो उपा अपूर्व्या ३३र २२ 39 2 ३ १र २२ वृत्रायप्रतिष्कुतः । जघान नवतीर्नव ॥ रा 3 2 3 २ ३१ २ 32 7 २ 3 8 २ व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहत् || ४ || इन्द्रो दधीचो अस्थाभि ५ २उ ३ १र २२ ७ 9 २ ॥ इन्द्रे हि मत्स्यन्धसो विश्वेभिः १ २१२ 3 3 2.3 २ .3 2 323 3 सोमपर्वभिः । महाँ अभिष्टिरोजसा || ६ || तू न इन्द्र वृत्रहन्नस्माकमदमागहि | महान्महीभिरूतिभिः ॥ ७ ॥ श्रजस्तदस्य तित्विष उभे यत्समवर्तयत् । २ १२ उउ 3 १२ ३ 9 2 ३१२ 3 इन्द्रश्चमेव रोदसी || ८ || अयमुते समतसि कपात इव गर्भधिम् । वचस्तञ्चिन्न २३ १ 33 3 १ २ ३ १ २ ३ २ こ 3 २ ओहसे || ६ || वात आवातु भेषजं शम्भु मयोभु नो हदे । मन आयूंषि तारिषत् ।। १० ।। For Private And Personal ॥१०॥ ऋषि:- १ कण्वः | २, ३, ६ वत्सः । ४ श्रुतकक्षः । ५ मधुच्छन्दाः । ६ वामदेवः | ७ इरिमिष्ठः ८ वारुणिः सत्यधृतिः ॥ इन्द्रोदेवता ॥ गा यत्री छन्दः || पड़जः स्वरः ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124