Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ प्र०३. अर्धप्र०२. द० ८॥ ३२ ३१२ 3 १२. ३१ २ ३१र २र तपवणा ॥ ५ ३१२३२३ २३ १२ 3१. २ ३१ २ ३१ २०१२ २ ३ १ २ ३ १२ उर २ ३ १२३ २३ २३ १२. ३१२३१ २. ३ ३ ३१र २२ ३१र २र पर्व्यम ॥४॥ प्रव इन्द्राय बृहते मरुतो ब्रह्माचेत । वृत्रं हनति त्रहा शतक्र ॥ बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नतादृधो देवं देवाय जागृवि ॥ ६॥ इन्द्र क्रतुं न आभर पिता पुत्रेभ्यो यथा । शिक्षा को अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥७॥ मा न इन्द्र गाना न: सधमादो । त्वं न ऊती त्वमिन्न प्राप्यं मा न इन्द्र परावणक परावणग्भवा नः सधमाह ॥८॥ वयं घ त्वा सुतावन्त आपो न वृक्तर्हिपः । पवित्रस्य प्रस्रवणेषु वृत्र. हन् । परिस्तोतार आसते ॥ ६ ॥ यदिन्द्र नाहुषीष्वा ओजो म्णं च कृष्टिषु । यद्वा पञ्चक्षितीनां द्युम्नमाभर संत्रा विश्वानि पौंस्या ॥ १०॥ ॥८॥ऋषिः-१ मेधातिथिः। २ रेभः । ३ वत्सः। ४ भरद्वाजः। ५ नृमेधः। ६ पुरुहन्मा।७ नृमेध पुरुमेधौ। ८ वसिष्ठः। मेधातिथिर्मेध्यातिथिश्च। १० कलिः॥ इन्द्रोदेवता । बृहती छन्दः।।मध्यमः स्वरः॥ ..॥८॥ सत्यमित्था दृषेदसि दृपतिनों ऽविता । वृपासुन शृषिवषे परावति वृषो अविति श्रुतः ॥ १ ॥ यच्छक्रासि परावति यदावति वृत्रहन् । अतस्त्वा गीर्भिर्युगदिन्द्र केशिभिः सुतायाँ आविवासति ॥ २ ॥ अभि वो वीरमधसो मदेषु गाय गिरा महाविचैतसम् । इन्द्रं नाम श्रुत्यं शाकिन बचो यथा ॥ ३ ॥ इन्द्र त्रिधातु शरणं त्रिवस्थं स्वस्तये । छर्दियच्छ मघवन्द्रयश्च महां च यावया दियुमभ्यः ॥ ४ ॥ श्रायन्त इव सूर्य विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रतिभागं न दौधिमः ॥ ५ ॥ न सीमदेव आपतदीप दोर्यायो मर्त्यः । एतग्वाचिद्य एतशो युयोजत इन्द्रोहरिः युयोजते ॥ ६॥ आ नो विश्वासु हव्यमिन्द्रं समत्सु भूपत । उप ब्रह्माणि सर्वनानि वृत्रहन् परमज्या ऋचीपम ॥ ७ ॥ तवेदिन्द्रा वर्म वसु त्वं पुष्यसि मध्यमग : सत्रा विश्वस्य परमस्य राजसि नकिष्टा गोषु तृण्वते ॥ ८ ॥ क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । अलर्षि युध्म खजकृत्पुरन्दर प्रगायत्रा अगासिषुः ॥ ६ ॥ वयमेनमिदायो ऽपी. पेमेह वज्रिणम् । तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥१०॥ ३२ ३१२३.१२ १२ १२ मत्येः । ए र २र. ३२ २३ २३१२ ३३२ एता ययाजत इन्द्र PM ॥ श्राम ३१ २३१ २ ३१२ अर . .३२ ३ १ २ १ २ 3१र र ३२३ २ ३१ २ ३२ For Private And Personal

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124