________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०३. अर्धम० २. द०७॥ पूर्वार्चिकः ॥
॥६॥ ऋषिः-१ श्राङ्गिरसः पुरुहन्मा । २, ३ मेधातिथिर्मेध्यातिथिः । ४ विश्वामित्रः । ५ गौतमः । ६ नृमेधपुरुमेधौ । ७, ८, ६ मेध्यातिथिः । १० दे. वातिथिः काण्वः ॥ इन्द्रो देवता ॥ बृहती छन्दः ॥ मध्यमः स्वरः॥
13१९ २२ २ २ ३ १ २ ३.१ २ ३ २ ३२3 १ .२39 २ 37 २ ॥६॥नकिष्टं कर्मणा नशद्यश्चकार सदाधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमभसमधृष्टं 3 १२, २र ३ १३.३१२३ २३ १२ ३ १ २ .२ ३२ धृष्णमोजसा ॥२॥ य ऋतेचिदभिश्रिषः पुरा जत्रभ्य आम्दः । सन्धाता मधि मघवा पुरूवसुनिष्कर्ता विहुतं पुनः । आ त्वा सहस्रमाशतं युक्तारथे हिरण्यये ।
ब्रह्मायुजा हरय इन्द्र कैशिनो वहन्तु सोमपीतये ॥ ३ ॥ आ मन्द्र रिन्द्र हरिभियोहि मयूररोमभिः । मा त्वा केचिनियेमुरिन पाशिनोति धन्वे व ताँ इहि ॥४॥ त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मड़ितेन्द्र ब्रवीमि
पो मापी शवसस्पतिः । त्वं त्राणि हंस्यप्रति न्येक इत्पुर्वनुत्तश्चर्षणी धृतिः ॥ ६॥ इन्द्रमिदेवता तय इन्द्रं प्रयत्यधुरं । इन्द्र समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥७॥ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभिस्तोमैरनूषत ॥ ८ ॥ उदुत्य मधुमत्तमा गिरःस्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजय
३१२ ते वचः ।।
५
3 २. ३१
3 २३१२३१२
धनस्य स
इमार
१२ ३२ ३२ ३२3 ३१.३२
न्तो रथा इव ॥६॥ यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमागहि करवेषु सुसचा पिब ॥ १० ॥
37 3१ २३१ २ ३ २ ३१२
॥७॥ शषिः-१ भर्गः । २ रेभः काश्यपः । ३ जमदग्निः । ४, ६ मेधातिथिः । ५, ६ नृमेध पुरुमेधौ । ७ वसिष्ठः । ८ रेभः । १० भरद्वाजः ॥ देवता-१, २, ४-१० इन्द्रः । ३ आदित्याः ॥ बृहती छन्दः ॥ मध्यमः स्वरः ।
॥७॥ शग्भ्यू ३ऽषु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं नहि त्वा यशसं वसुविदमनु शूर चरामसि ।। १ ॥ या इन्द्र भुज आभरः सवाँ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च ले वृक्तबर्हिषः ॥२॥ प्रमित्राय प्रार्यम्णे सचध्यमतावसो । वरूथ्येश्वरुण छन्द्यं वचः स्तोत्रं राजसु गायत ॥३॥ अभि वा पूर्वपीतय इन्द्रस्तोमेभिरायवः । समीचीनास ऋभवः समस्वरद्रागृणन्त
3.२३१२ 3
१ २३ २३ १२क २२.३.१२
२
३
२
२ ३ २३ २ ३
२क
3
१
१ २ ३ २३ १२३१२
For Private And Personal