Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra म० ३. अर्धम० १ ० ४ ॥ www.kobatirth.org पूर्वाचिकः ॥ Acharya Shri Kailashsagarsuri Gyanmandir १ २ 3 93 उ १ २ 3 92 37 23 १२ १ २ 3 7.2 अरं शक्र परमणि || ६ || धानावन्तं करम्भिरणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जु 9 2 3 २ १२ २१ 3 こ षस्व नः ॥ ७ ॥ अपांफेनेन नमुचेः शिर इन्द्रोदवर्तयः । विश्वा यदजय स्पृधः ३१ २ २ १ २ ३ २ 3 3 9 २ ॥ ८ ॥ इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । तेषां मत्स्व प्रभूवसो ॥ ६ ॥ 3 १ १५ 9 R 3 2 3 १ २ 39 R 3 3 तुभ्यं सुतासः सोमाः स्तीर्ण बर्हिर्विभावसो । स्तोतृभ्य इन्द्र मृडय ।। १० ।। ॥ ३ ॥ ऋषिः - १ शुनःशेपः । २ श्रुतकक्षः । ३ त्रिशोकः । ४, ६, मेधातिथिः । ५ गोतमः | ६ ब्रह्मातिथिः । ७ विश्वामित्रो जमदग्निर्वा । ८ प्र|| इन्द्रोदेवता | गायत्री छन्दः ।। षड्जः स्वरः ॥ २ उ २ 3 २ 3 १ २ 3 १ ર 39 2 १२ 3 9 * ॥ ३ ॥ श्र व इन्द्रं क्रिवि यथा वाजयन्तः शतक्रतुम् । मंहिष्ठं सिञ्च इन्दुभिः || १ || अतचिदिन्द्र न उपायाहि शतवाजया । इषा सहस्रवाजया ॥ २ ॥ श्रा १ २ ३ १२ २र 39 R ३ २ 392 3 9 २३१ २ 3 3 २ ३ २३ १२ ३ १२ २२ ३१२ बुन्दं वृत्रहा ददे जातः पृच्छाद्विमातरम् । क उग्रा: के ह शुविरे || ३ || बृबदु ३१ २ ३१२ १ २ 3 2 ३१२. 3 २ 3 ॥ ऋजु नीती नो क्थं हवामहे सृमकरस्नमूतये | साधः कृण्वन्तमवसे ॥ ४ वरुणो मित्रो नयति विद्वान् । अर्यमा देवैः सजोषाः || ५ || २ 3 1 ३ २ 39 ३ २ ३१ २ 9 २ तोऽरुणप्रशिश्वितत् । विभानुं विश्वातनत् || ६ || आ नो मित्रावरुणा 3 १ २ २ 3 9 २ मृतैर्गव्यूतिमुक्षतम् । मध्धा रजांसि सुक्रतू ॥ ७ ॥ उदुत्ये सूनवो गिरः काष्ठा ३१२ 39 २ ३ १र २२ २२उ 3 १ २ ३ १२ २२ ३२ यज्ञेषुन्नत । वाश्रा अभिनु यातवे | ८ || इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूहमस्य पांसुले ॥ ६॥ 32 3 9 ॥ ४ ॥ अतीहि मन्युषाविणं सुषुवां 3 2 3 दूरादिदेव यत्स 3 ॥ ४ ॥ ऋषिः - १, ७, ८ मेधातिथिः । २ वामदेव: । ३, ५ मेधातिथिप्रियमेधौ । ४ विश्वामित्रः । ६ कौत्सो दुर्मित्रः । ६ विश्वामित्रो गाथिनोऽभीपाद उदलो वा । १० श्रुतकक्षः । इन्द्रो देवता || गायत्री छन्दः । षड्जः स्वरः ॥ 3 2 3 र२र 3 २ २ ३२ ३१ समुपेरय । अस्य रात सुतं पिब ॥ १ ॥ कदु प्रचेतसे मह वचो देवाय शस्यते । तदिध्यस्य वर्धनम् || २ || उक्थं २३ १ २ ३ १र २२ ३१२ १र २र उ 93 3 २. ३ २ 3 १२ ३ 9 २ 397 २र १ २ ३२ १२. १२ 3 3 च न शस्यमानं नागो रयिराचिकेत । न गायत्रं गीयमानम् || ३ || इन्द्र उक्थे For Private And Personal 9 २ 3 २ 3 १ २ भिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवात्सुतानां सखा ॥ ४ ॥ 3 9 २ श्रायाद्युप नः

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124