________________
Shri Mahavir Jain Aradhana Kendra
म० ३. अर्धम० १ ० ४ ॥
www.kobatirth.org
पूर्वाचिकः ॥
Acharya Shri Kailashsagarsuri Gyanmandir
१ २ 3 93
उ १ २
3 92 37 23 १२
१ २ 3 7.2
अरं शक्र परमणि || ६ || धानावन्तं करम्भिरणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जु
9 2 3
२
१२ २१ 3
こ
षस्व नः ॥ ७ ॥ अपांफेनेन नमुचेः शिर इन्द्रोदवर्तयः । विश्वा यदजय स्पृधः
३१ २ २ १ २ ३ २ 3
3 9 २
॥ ८ ॥ इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । तेषां मत्स्व प्रभूवसो ॥ ६ ॥
3
१
१५
9 R
3 2 3
१ २
39 R
3 3
तुभ्यं सुतासः सोमाः स्तीर्ण बर्हिर्विभावसो । स्तोतृभ्य इन्द्र मृडय ।। १० ।।
॥ ३ ॥ ऋषिः - १ शुनःशेपः । २ श्रुतकक्षः । ३ त्रिशोकः । ४, ६, मेधातिथिः । ५ गोतमः | ६ ब्रह्मातिथिः । ७ विश्वामित्रो जमदग्निर्वा । ८ प्र|| इन्द्रोदेवता | गायत्री छन्दः ।। षड्जः स्वरः ॥
२
उ २ 3 २ 3 १ २
3 १ ર 39 2
१२
3 9 *
॥ ३ ॥ श्र व इन्द्रं क्रिवि यथा वाजयन्तः शतक्रतुम् । मंहिष्ठं सिञ्च इन्दुभिः || १ || अतचिदिन्द्र न उपायाहि शतवाजया । इषा सहस्रवाजया ॥ २ ॥ श्रा
१ २
३ १२ २र
39 R
३ २ 392
3 9 २३१ २
3 3 २ ३ २३ १२
३ १२
२२
३१२
बुन्दं वृत्रहा ददे जातः पृच्छाद्विमातरम् । क उग्रा: के ह शुविरे || ३ || बृबदु
३१ २ ३१२
१ २
3 2 ३१२.
3
२
3
॥ ऋजु नीती नो
क्थं हवामहे सृमकरस्नमूतये | साधः कृण्वन्तमवसे ॥ ४ वरुणो मित्रो नयति विद्वान् । अर्यमा देवैः सजोषाः || ५ ||
२
3
1
३ २ 39
३ २ ३१ २
9 २
तोऽरुणप्रशिश्वितत् । विभानुं विश्वातनत् || ६ ||
आ नो मित्रावरुणा
3
१ २
२ 3 9 २
मृतैर्गव्यूतिमुक्षतम् । मध्धा रजांसि सुक्रतू ॥ ७ ॥ उदुत्ये सूनवो गिरः काष्ठा
३१२
39 २ ३ १र २२
२२उ
3 १ २ ३ १२ २२ ३२
यज्ञेषुन्नत । वाश्रा अभिनु यातवे | ८ || इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूहमस्य पांसुले ॥ ६॥
32
3 9
॥ ४ ॥ अतीहि मन्युषाविणं सुषुवां
3 2 3
दूरादिदेव यत्स
3
॥ ४ ॥ ऋषिः - १, ७, ८ मेधातिथिः । २ वामदेव: । ३, ५ मेधातिथिप्रियमेधौ । ४ विश्वामित्रः । ६ कौत्सो दुर्मित्रः । ६ विश्वामित्रो गाथिनोऽभीपाद उदलो वा । १० श्रुतकक्षः । इन्द्रो देवता || गायत्री छन्दः । षड्जः स्वरः ॥
3 2 3 र२र
3 २
२
३२ ३१
समुपेरय । अस्य रात सुतं पिब ॥ १ ॥ कदु प्रचेतसे मह वचो देवाय शस्यते । तदिध्यस्य वर्धनम् || २ || उक्थं
२३ १ २ ३ १र
२२ ३१२
१र
२र उ 93
3 २.
३ २
3 १२ ३ 9 २ 397 २र
१ २ ३२
१२.
१२ 3 3
च न शस्यमानं नागो रयिराचिकेत । न गायत्रं गीयमानम् || ३
|| इन्द्र उक्थे
For Private And Personal
9 २
3
२
3 १ २
भिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवात्सुतानां सखा ॥ ४ ॥
3 9 २
श्रायाद्युप नः